पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४
[ सर्ग:
श्रीहम्मीरमहाकाव्ये

धर्मोचितामपि तदेति तद्गिरं श्रुत्वा भृशं स कुपितो नृशंसधीः ।
उच्यंत एत इत एव विद्रव-द्राजज्ञकोपनिषदस्तमित्यवक् ॥ ७० ॥

वीरेंद्रेष्वथ दत्तदृष्टिषु धरापीठे ह्रिया स्राक् सतां
सांद्राश्रुस्तुतिसिक्तशोकलतिकाकंदेषु वृंदेषु च ।
आनीयैष नृपं तमुग्रतररुट् दुर्गातरे चीचय-
त्कार्याकार्यविचारणांधबधिरा हाहाऽधमाः सर्वतः ॥ ७९ ॥

शैवा य “च्छिव” मामनंति “सुगतं” बौद्धा यदाचक्षते
“सर्वज्ञं” यदुदाहरंति नितमामर्हन्मते छेकिलाः ।
तद्ब्रह्माद्भुतचिन्मयं स्थिरमनास्तत्र स्थितोसौ स्मरन्।
पृथ्वीराजनृपो नृपालितिलको लेभे शिवं शाश्वतं ॥ ७२ ॥

पृथ्वीपतेरिति विनाशगतिं निशम्य
दूनः स गौडकुलपंकजबालसूर्यः ।
स्थानं निजं तदुपगम्य बलं स्वयं च
युध्वा दिवस्पतिपदं तरसाससाद ॥ ७३ ॥

अधिगत्य भूपतिविपत्तिमिति स्रवदश्रुमिश्रनयनस्तदनु ।
विहितौर्ध्वदैहिक इलामखिलां स्वकरे चकार हरिराजनृपः ॥ ७४ ॥

यन्नामप्रतिवर्णसंश्रुतसुधापूरापतद्यद्यशः
कर्पूरोरुरजोभरप्रसृमराविर्भाविपंकाकुले ।
वाणीनां पथि नाभजंत पथिकीभावं यदीया गुणा
औदार्यप्रमुखाः किमद्भुतमहॊ तत्तत्कवीनामपि ॥ ७५ ॥

यत्पाणिं सरसीरुहं किल रमा भेजेऽसिदंभाच्च तां
रागादन्वगमत्स्वयं हरिरभूत्सूनुः प्रतापस्तयोः ।
यः श्रुत्वाऽग्रजवैरिणं स्मररिपुं कोपात्तयाऽतीतपत्
नालं दूरयितुं यथा क्षणमपि स्वस्मात्स गंगामभूत् ॥ ७६ ॥

भूचक्रे स्वयशोद्रितुंगशिखरादभ्युद्गतैरंशुभि-
र्ब्रह्मांडाहतिभमवेगविधुरैः पश्चान्निवृत्तैः पुनः ।