पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३]
२३
पृथ्वीराज संग्रामवर्णनं


तमश्वमारूढममुं विभाव्य शंकात्तचित्ता अथ तौर्यकास्ते ।
अवीवदन् वीरवरप्रियाणि मृदंगभरीपटहादिकानि ॥ ५९ ॥

अभ्युन्नतांभेाधरधीरगजि-वितजिनं तूर्यरवं निशम्य ।
प्रनर्त्तितुं बर्हणवत्प्रवृत्ते तार्क्ष्ये विलक्षः क्षणमास भूपः ।। ६० ॥

भज स्थिरत्वं व्रज मा विषादं इत्युक्तिभाजो यवना जवेन ।
किं कार्यंता मूढममुं तथास्य सवेष्टयन् द्राक् चटका इवाहैिं ॥ ६९ ॥

भुवं स्पृशन् दक्षिणपादजान्वं-गुष्ठेन चाकुंचितवामपादः ।
वहन् कृपाणावरणं च हस्ते ऽथोत्प्लुत्य सप्तेर्निषसाद भूमौ ॥ ६२ ॥

भंग्या भ्रुवः कांश्चन कांश्चिदुग्रा-सेर्वेल्लनैः कांश्चन सिंहनादैः ।
वित्रासयन् चित्रविधायि युद्धं चिराय चक्रे भटचक्रशक्रः ॥ ६३ ॥

पृष्ठे शकस्तावदुपेत्य कश्चित्प्रक्षिप्य कंठे धनुराततन्यं ।
अपीपतद्भूपतिमाशु पश्चात् संभूय सर्वे तरसा बबंधुः ॥ ६४ ॥

अथ स धरणिकांतः सद्गुणालीनिशांत:
प्रतिहतखलजातः प्रौढराढावदातः ॥
विधिविलासितयोगादाप्तबंधः शकेंद्रात्
द्विरपि रतिमहासीद्भोजने जीवने च ॥ ६५ ॥

यवनाधिपदेशमनुप्रहितं विभुनै[व] पुरोदयराजभटं ।
समुपेतमवेक्ष्य तदा शकराद् प्रविवेश पुरीमुररीकृतभीः ॥ ६६ ॥

कष्टं निशम्योदयराज र्इशितुः प्राप्तं तथा नाह मभूव मित्यय ।
मूर्धानमुच्चैरधुनोन्मुहुर्मुहुः शल्यं तदुद्धर्तुमिव स्वतो हृदः ।। ६७ ।।

संत्यज्यैनं व्यसनपतितं स्वामिनं चेद्द्गजामि
क्रीडां व्रीडा कलयति तदा गौडगोत्रे सुखं मे ।

इत्थं ध्यात्वा शकपतिपुरीं संनिरुध्याभितोसौ
तस्थौ पक्षद्वयमनुदिनं युंध्यमानो हठेन ।। ६८ ।।

म्लेच्छावनीपमिममेवमन्यदा कश्चिज्जगाद सविषादमानसः ।
त्वामेष केोऽमुचदनेकशो रणे त्वं नैकवेलमपि हा जहास्यमुम् ॥ ९९ ॥