पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२
[ सर्गः
श्रीहम्मीरमहाकाव्ये


अथासहस्तं स्वबलच्छलाभ्यां जेतुं शकेशः शकचक्रकेतुं ।
बलाभिलाषी प्रचचाल चंद्र इव ग्रहेशं प्रति षर्प्परेशं ॥ ४७ ॥

कांबोजलंगाहयभीमभिल्ल-बंगादिदेशाधिपपेशलश्रि ।
शिष्टाष्टलक्षप्रमितमिताहि-कांतत्वराजित्वरवाजिराजि ॥ ४८ ॥

संपादितारातिविपत्तिपत्ति-केव्याकुलं शौर्यकलं बलं स्राक् ।
उक्तात्मवतर्ताय नृपाय तस्मै घटैकदेशीयनृपो ददेऽथ ।। ४९ । ।

सद्यस्ततोऽसौ प्रसरत् प्रसादात् साम्राज्यमासाद्य सहाबदीनः ।
न केनचित् ज्ञातचरः समेत्य जग्राह दिल्लीमतिविग्रहेण ॥ ५० ॥
ततो भियाभ्यस्तपलायनानां हताहता हेति कृतारवाणां ।
भग्नप्रभाणां मुखतो जनानां समागमं शचुपतेर्निशम्य ।। ५१ ।।

रणे मयासौ शतशो जितोपि किं चापलं बाल इवातनोति ।
वहन्नहंकारमिति क्षितीशः प्रचेलिवांस्तुच्छपरिच्छदपि ॥ ५२ ॥ युग्मं

प्राग्लग्रतद्धस्तभृशानुभूत--भीस्तं समीक्ष्येति शकः प्रदध्यौ ।
अस्माकमेकाक्यपि नैव जेतुं शक्यो मृगाणामिव पंचवक्त्त्रः ।। ५३ ।।

ततो निज्ञीथे निभृतांधकारे संप्रेषितैः प्रत्ययितैः शकेशः ।
अबीभिदत्पुष्कलनिष्कदानै स्तस्याश्वपालं सह तौर्यिकै सः ।। ५४ ।।

दिष्ठया समेता ध्रुवमस्मदुक्ता यास्यंति वेश्मानि परं निजानि । ।
हन्मो वितन्मोद्य दृढं स्वराज्य मित्युक्तियुक्तिप्रथका मिथोपि ।। ५५ ।।

आकाशशेषे तुहिनांशुबिंबे प्रकाशकल्पेऽतुहिनद्युतौ च ।
शका समंतान्निभृतं समेत्य पृथ्वीपतीये शिबिरे निपेतुः ।। ५६ ।। युग्मं

गृहाण शत्रं निगृहाणं शीघ्रं प्रयात एवैष शक्रोऽग्रतस्ते ।
आहन्म एतान्निहता बतैतै रित्यं भटभोद्भटवाक्यचित्रे ॥ ५७ ॥

प्रवर्तमाने समरें समंता च्छकेशनुन्नेन तदाश्वपेन ।
तुरंगमस्तेन नृपाय नाटा-रंभाभिधानो श्वयते ददे सः ॥ ९८ ॥