पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३]
२१
पृथ्वीराजसंग्रामवर्णनम्

हंतुं कुधा दंतिनमापतंतं अरुंतुदाग्रैर्युधि दद्भिरेव ॥
प्रत्यर्थिना लूनभुजद्वयोन्यो दशन् प्रतेने नययुद्धमेव ॥ ६४ ॥

सन्नाहसंधावभिजातगात्र-प्रभेदने किं कुतुकं भटानां ।
मनोपि तेषां परमाणुरूप मभेदि यत्तैः करलाघवेन ॥ ३५ ॥

तदा विपत्तौ पितरः सुतानां प्रमोदपूरं युधि लेभिरे यं ।
अपुत्रिणामप्यजनिष्ट तेषा मेतच्छतांशोपि न जन्मकाले ॥ ३६ ॥

अयोद्भटैश्चारभटैस्तुरष्का श्चंडासिदंडैरभिताड्यमानाः ।
नेशुः समंतालगुडप्रपातै र्यथा कुलान्येकविलोचनानां ॥ ३७ ॥

स्यात्येष यंत्रांतरसंस्थितानां यादृश्यवस्था हरिमंथकानां ।
तादृश्यभूद्भूपतिचाहमान-रणाश्रयाणां यवनेश्वराणां ॥ ३८ ॥

दृष्ट्वा विशीर्ण युधिजीर्णकल्प मिवात्मनीनं शिबिरं शकेशः ।
क्रोधादधाविष्ट महिष्टमुष्टि-धृतासिदंडः स्वयमाशुचंडः ॥ ३९ ॥

तमापतंतं प्रसमीक्ष्य चाह-मानोप्यधावद्धृततीव्रवेगः ।
अंतःस्फुरत्क्रोध कृशानुकीला-नुकारिरागारुणदारुणाक्षः ॥ ४० ॥

करोदरोद्भासिमहासिदंड‌-छलोल्लसत्पुष्करदुर्निरीक्षेौ ।
अभ्युद्यतौ वन्यगजौ किमेतौ वितर्क्यमाणाविति वीरवारैः ॥ ४९ ॥

प्रपूरयंतौ भुवनोदराणि पादाभिघातप्रतिजातशब्दैः ।
मिथः प्रहारप्रथनप्रवीणौ युद्धं चिरायातनुतां क्रुधा तौ ॥ ४२ ॥

एवं नृदेवो युधि युध्यमान प्रसह्य किंचिच्छलमाकलय्य ।
शकाधिराजं विनियम्य सम्य गपूपुरत्स्वां विधिवत्प्रतिज्ञां ।। ४३ ।।

महीमहेंद्रान् शरणागतांस्तान् स्वे स्वेधिकृत्वा विषये नयेन ।
ततः स मानी निजराजधानी मापद्विमानीकृतशत्रुजातः ॥ ४४ ॥

वासांसि दत्वा सुरलोकलोभिमहांसि तस्मा इति राड् मुमोच ।
हा तत्र को नाम पुनर्विधित्सु रमामया संगरमेवमुच्चैः ॥ ४५ ॥

पृथक् पृथक् संगररंगभंग्ये-त्यं सप्तकृत्वः क्षितिवासवेन ।
विनिर्जितोसौ यवनावनीशो मम्लौ च जग्लौ च भृशं नृशंसः॥ ४९ ॥