पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०
[ सर्गः
श्रीहम्मीरमहाकाव्ये

रजोव्रजै र्वाजिखुराभिघातो-त्यैर्जानुदघ्रत्वमपि प्रयाताः ।
मदोदकैः सैन्यमतंगजानां वंशद्वयस्यः सरितो बभूवुः।। २१ ॥

इति प्रयाणैः कृतवैरिवारः प्राणप्रयाणैर्नृपतिः किंयद्भिः ।
वसुंधरां भूरितरामतीत्याऽभ्यवेष्टयत्तच्छकराजदेशं ॥ २९ ॥

आजग्मिवांसं तमुपस्वदेशं चरैरथाकर्ण्य शकेश्वरोपि ।
संनह्य सैन्यं रिपुदत्तदैन्यं भेजेभ्यमित्रत्वमवार्यवीर्यः ।। २६ ।। द्य

कोदंडदंडद्युतिमंडितांगाः कटीतटाबद्धबृहन्निषंगाः ।
सूक्ष्माक्षिलक्षीकृतवैरिवीराः पृष्ठेनिरीयुर्यवनप्रवीराः ॥ २४ ॥

प्राक् रेणुजालानि ततः करेणु-कुंभभ्रमत्षट्पदइांकृतानि ।
ततो भटानां स्फुठासिंहनादाः सैन्यद्वयस्याप्यमिलंस्तदानीं ॥ २५ ॥

परस्परालोकनितांतजात-प्रसृत्वरायल्लकवेल्लदंगा ।
नानास्फुरद्धेतिभृतः प्रवीराः प्रतेनिवांसो रणरंगलीलां ॥ २६ ॥

मणीचकानीव महीरुहाणां क्षिपन् यशांसि द्रुतविद्रुतानां ।
क्वौ मरुत्वान् भटराजराजि-करांबुजत्यक्तपृषत्कजन्मा ॥ २७ ॥

मिथः समानाक्षिनिरीक्षणेन प्ररूढगूढप्रतिघा इवीच्चैः ।
घदैकदेशीयभटास्सुशोभा-श्वानामयुध्यंत हठात्तदानीं ॥ २८ ॥

दंतावलस्य प्रषरं प्रविश्य कश्चित्तदाघातकलाविपश्चित् ।
क्षुर्या विदार्योदरमुग्रवीर्यो विलोठयामास तमांशु भूमौ ॥ २९ ॥

उत्प्लुत्य कश्चित्तरसा रसाया आरूढवांस्तुंगकरींद्रकुंभं ।
लांगूललीलायितखङ्गदंड एणारिलीलां कलयांबभूव ॥ ३० ॥

कश्चित्स्पदात् स्पंदनमापतंतं धृत्वा करी काकमुखे सुखेन ।
अवाप्य सद्यो भ्रमिमंतरिक्षे प्रास्फालयत्संगरभूशिलायां ॥ ३१ ॥

प्रक्षिप्य पश्चात्करमुग्रवेगात् उत्पादितस्पंदनकैतवेन ।
योद्धुं स्वयं पंट्टिशमादधान इवेतरोभात्पदगै रमेभः ॥ ३२ ॥

चीत्कारमांकर्ण्य मतंगजानां वित्रस्यतः कोपि तुरंगमस्य । ।
उष्णीषखंडेन पिधाय कर्णावपूपुरतैः सममाहवेच्छां ॥ ३३ ॥