पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२]
१९
पृथ्वीराग्रामवर्णनम

देशानशेषान् जहि नागराणां हरैणनेत्रा दह मंदिराणि ।
विगृह्य यो बाहुजराजराजेः कुलानि चक्रे विपदाकुलानि ॥ ८ ॥

अशेषभूपालविशेषकाभ के नाम ते क्षोणिभुजः क्षमायां ।
स स्वोजसा त्रासितबाहुजानां वृंदैर्दरीः पूरितवान्न येषां ॥ ९ ॥

य: संगरे संगररंगवेदी क्षात्रं क्षणाद्वेश्म नयन् यमस्य ।
किं भार्गवीयं पुनरेव जात इत्याकुलैर्वीरकुलैर्व्यतर्कि ।१० ॥

अयं समागादयमाः समागाज्जना इति स्फारितलोचनाब्जं ।
दिशो दशापि प्रविलोकयंतो यतो भयेनानिमिषीबभूवुः ॥ ११ ॥

उद्वास्य शस्यान्यपि भूपतीनां यस्त्रैपुराणीव पुराणि शंभुः ।
अतिष्ठिपत् द्विट्कुलशूल मूल-स्थाने प्रधानां निजराजधानीं ॥ १२ ॥

निःकारणं दारुणवैरभाजा तेनाभिभूता नृपभूभुजोमी ।
समैयरुस्त्वां शरणं शरण्य मतो भवानेव परं प्रमाणं ।। १३ ।।

इत्येतदीयां विनिशम्य वाचं वाचयमानामपि कोपकत्रीं ।
आकृष्य कूर्चं तरवारिमुष्टि-पठिष्ठनाभात्करवारिजेन ॥ १४ ॥

मयूरबंधेन निबंध्य नैनं पादारविंदे यदि वः क्षिपामि ।
जातोन्वये तर्हि न चाहमाने इति प्रतिज्ञामकरोन्नरेश: ।। ९५ ।।

ततस्तत: श्रीः शुभकारिसर्व-ग्रहे विलग्ने विजये च योगे ।
चचाल चंचन् प्रतिपंथिमाथ चिकीर्षया व्याकुलचिंत्तवृत्तिः ॥ १६ ॥

पौरैणपोताभदृशः प्रयांतं प्रधिक्षियुस्तं प्रति यान् कटाक्षान् ।
मांगल्यहेतोः स्म भवंति तस्य त एव दूर्वाक्षतकांतिभाजः ।। १७ ।।

निरंतरप्राप्तमहाप्रसाद-विशुद्धये शुद्धधियः प्रकामं ।
करस्फुरत्स्फारतरासिदंड-स्फराः प्रचेलुर्वरवीरवारा ॥ १८ ॥

द्यावापृथिव्योरुदरंभरीणि प्रोत्तुंगरंगद्गजगर्जितानि ।
अपि द्वयानां धरणीधराणां सत्त्वानि चकुर्विधृताधृतीनि ॥ १९॥

प्रतापसूर्येऽभ्युदितेदसीये साध्यं किमेतेन बतोद्यतेन ।
इतीव तीव्रद्युतिमुद्यतश्रि-सैन्योत्थरेणुस्तिरयांबभूव ॥ २० ॥