पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८
[सर्गः
श्रीहम्मीरमहाकाव्ये

एषा प्रोद्गच्छदच्छामृतकरकिरणक्षुब्धदुग्धाब्धिमुग्धा
यत्कीर्तिर्विस्फुंती यदि सपदि न तत् श्वेततामापयिष्यत् ।। ८९ ।।

वीरे यत्र रणे तथा वितरणे सन्मार्गणानां गणां-
स्तन्वाने प्रथमानमानविभवे संलब्धलक्षान् क्षणात् ।
पूर्वोपार्जितकीर्तिकर्त्तनभिया संभ्रांतचित्तश्चिरं
कश्चिन्न श्रयतिस्म दानपरतां नो वा भटंमन्यतां ॥ ९० ॥

इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहग्मीर
महाकाव्ये वीरांके श्रीभीमदेवप्रभृतिपूर्वजवर्णनो नाम द्वितीयः सर्गः
समाप्तः ॥ ६






अथ तृतीयः सर्गः




अथ प्रथीयस्तरसा रसायास्तलं शयालुं स्वशये-शकेन ।
सहाबदीनेन वितन्वतालमुपद्रुताः पश्विमभूमिपाला ।। १ ।।

आल्हादनेनाखिलभूतधाव्या यथार्थतां नाम निजं नयंतं ।
गोपालचंद्रांगवितीर्णरंगं श्रीचंद्रराजं पुरतो निधाय ॥ २ ॥

उपायनानीतमहेभकुंभ—गलन्मदाद्रीकृतभूमिभागं ।
भेजुर्भुजोर्जाविजितारि पृथ्वी-राजा लयद्वारमुदारवेगाः ॥ ३ ॥ त्रिभिर्विशेषकं

प्रवेशिता नाथगिराथ वेव-करेण कांताभरणा नरेण ।
पृथ्वीपतेः पादसरोजयुग्मं नत्वा यथा स्थानमुपाविशंस्ते ॥ ४ ॥

दीनाननांस्तान् प्रविलोक्य पृथ्वी-राजस्त्रत पार्श्वचरानुवाच ।
पद्मा हिमासीव निदाघसंज्ञे श्रियं किमंते दधते न भूपाः ।। ५ ।।

तं चंद्रराजोथ जगाद चंद्र-श्रीगर्दकूलंकषदंतदीप्त्या ।
हृद्युल्लसंद्वाङ्मयदुग्धसिंधो विस्तारयंस्तारतरानिवोमीन् ॥ ६ ॥

तपःप्रभावार्जितवर्यवीर्य सहिाबदीन शकमेदिनीनः ।
उपप्लवायाजनि धूमकेतुरिवाबनो बाहुंजमंडलानां ॥ ७ ॥