पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२]
१७
पूर्वजवर्णनम्

वाग्देवीं चिकुरे शशांक मुदरे शंभुं गले तद्वृषं
प्रोथाग्रे बलमंबरे मदकलं स्वःकुंभिनं कुंभयोः ।
जग्राहास्य यशोभ्रमेण भुवने भ्राम्यद्विषां दुर्यशो
धिग्वैरस्य दुरंततां स्फुरति या तत्संततावप्यहो ॥ ८३ ॥
भेजे यस्य शयालुतां शयपयोजन्मन्यसा विंदिरा ।
तद्रागेण समैदसिच्छलमलंकृत्य स्वयं श्रीपतिः ।
नैवं चेत् बलिवैरिविक्रमभरध्वंसेऽस्यकौतस्कुती
शक्तिः संयति संबभूव नितमामुल्लासिनीलद्युतेः ॥ ८४ ॥
दिक्शैलद्विपकूर्मभोगिविभवः प्रोद्धृत्य सर्वंसहां
तद्भूयो भरभंगुराः पारमुमुक्षंतोपि कंपच्छलात् ।
दृष्ट्वा यं प्रतिपन्नसूरमनिशं भूपालचूडामणिं
लज्जाकीलककीलिता इव न तां शंके त्यजंति स्म ते ॥ ८५ ॥
औन्नत्येन यशोभरेण च पराभूतिं परां लंभितो-
ऽस्योच्चैर्लभयितुं पराभवपदं वांछन् स्वयं तौ पुनः ।
ईशाराधनमाततान हिमवान् कन्याप्रदानादिभि
र्च्यर्थं किं यशसैककेन न तयोस्तं वेदमूढोजित ॥ ८६ ॥
चिंतारत्नावनद्धेऽनवरतममृता सिक्तकल्पद्रुसांद्र-
च्छायाच्छन्ने निषण्णा: श्रमविगमकृते चत्वरे चत्वरेपि ।
तीरे सिद्धापगायाः सुरसुरभिगणांश्चारयंत्योस्पदानं
जेगीयंतेस्म देव्यः करकमलमिलद्वेणुवीणाविलासाः ॥ ८७ ॥
शश्वद्येन निरीतितां गमयता क्षोणीतलं क्ष्माभृता
दिष्ठा अप्यतिवृष्ठयो जलनिधेः पारं प्रयातुं परं ।
यत्प्रक्षिप्य ररक्षिरेऽक्षिषु निजेषूच्चैरिपुस्त्रीजनै-
स्तत्तेनैव हतप्रियेण पुपुषे साकं न किं वैरिता ॥ ८८ ॥
यत्खड्गक्षुण्णभूमीपतिविततिशिरः संचरद्भक्तधारा-
वारां राशिः प्रसर्पत् क्षितितलमखिलं रक्तमेवाकरिष्यत् ।

3 A