पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६
[ सर्गः
श्रीहम्मीरमहाकाव्ये


कर्पूरदेवीति बभूव तस्य प्रिया [प्रिया] राधनसावधाना ।:
जितं यदास्येन जले निलीया द्याप्यप्सुजं किन्न तपस्तनोति ॥ ७९ ॥

इहस्थितो ऽसौ रमणः कदाचित् विलोक्य लुब्धो भविता बतैताः ।
इतीव या नो हृदये प्रवेष्टु मेणीदृशामप्यदितावकाशं ॥ ७३ ॥

पत्या भुवो वैषयिकं विनोदं सा निर्विशंकं किल निर्विशंती ।
अमानधामानमसूत सूनुं हरेरिवाशा तुहिनांशुबिंबं ।। ७४ ।।

अतुच्छवात्सल्यभरं दधानो वितत्य तज्जन्ममहं महतिं ।
जगज्जनाल्हादकरस्य पृथ्वी-राजेतिनामाऽधित तस्य भूपः ।। ७५ ।।

तनुत्विषानिर्द्दलितांधकार-जालः स बालोऽन्वहमेधमानः ।
भृशं प्रजानां नयनोबुजानां भद्रंकरो भानुरिवाजनिष्ट । ७६ ।।

शस्त्रेषु शास्रेषु च लब्धपारं विलोक्य भूमानथ तं कुमारं ।
साम्राज्यभारं प्रवितीर्य तस्मै योगेन मार्त्तं वपुरुत्ससर्ज्ज ।। ७७ ।।

पित्रा प्रदत्तं समवाप्य काले राज्यं स भूभृन्नितरां चकासे ।
अहर्मुखे हर्पति नोदयाद्रि र्यथा तमोव्रातविनाशि रोचिः ॥ ७८ ॥

गुणाभिघातं प्रसभं प्रकुर्व न्नप्येष चक्रे न गुणाभिघातं ।
अपि प्रतन्वन् परलोकबाधां न च प्रतेने परलोकबाधां ।। ७९ ।।

निषेवमाणोप्यसितांसंवृत्तिं नैवासितां वृत्तिमुपादितैषः ।
तेनेति तेने परलोकपीडा न तेन तेने परलोकपीडा || ८० ॥

द्विट्कुंभिकुंभतटदत्तटूढप्रहार-
प्रत्यंगलग्ननवमौक्तिककैतवेन ।
क्ष्मामंडलं फ़लितुमुन्मिषित्प्रसून,
राजीव यस्य युधि खड्गलता विरेजे ॥ ८१ ॥

कीर्तिर्यस्य सतीव्रतेति मृदुरप्याधत्त न प्रत्ययं
चित्तें कस्य न योज्झतिस्म तमहो कल्पांतमप्यास्थितं ।
अन्येषां तु सतीव्रतापि न सती वेश्येव तान् जीविता
बध्येबोज्झति चेन्नयास्म कतिचित्तान् जीवतोपयुज्झति ।८९ ॥