पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४
[ सर्गः
श्रीहम्मीरंमहाकाव्ये


अंतर्दुष्टो मुखे मिष्टः शकेंद्रोभ्येत्य सन्मुखं ।
महेन महतानैषी दंतःपुरि नरेश्वरं ॥ १०२ ॥

प्रियालपनसारत्वं वनवद्दर्शयन्मुहुः ।
चिरं चकार चेतोस्य चित्रप्रचयचुंबितं ॥ ९०३ ॥

अन्येद्युर्विषयोगेन शकान्नृपममीमरत्।
क्वाप्यकृत्यं प्रकुर्वतः पापा मुह्यंति हंत किं ॥ ९०४ ॥

हतेत्रान्यच्छको बोधि जितमेवाशु राजकं ।
मूले छिन्ने हि सुग्राहं फलाद्युच्चैस्तरोरपि ॥ ९०५ ॥

ततो वाग्भटभूपाल-सूर्येण परिवर्जितं ।
रणस्तंभपुरव्योम व्यानशे शाकतारकैः ॥ १०६ ॥

शकप्रेरणयेहापि जिघांसुं मालवेश्वरं ।
विज्ञाय वाग्भटो हत्वा लली तद्राज्यमूर्जितं ॥ ९०७ ॥

शकातंकपरित्रस्तै र्बाहुजैः शरणागतैः ।
तद्राज्यं प्राज्यलीलाभृ दवर्धिष्ट दिने दिने ॥ १०८ ॥

शके जल्लालदीनेथ षर्प्परैरभिषेणिते ॥
वाग्भटोप्यमिलत्सैन्यं रणस्तंभोद्दिधीर्षया ॥ १०९ ॥

पुन्नागसंगसुभंगाः प्रक्षरन्मदनिर्झराः ।
जंगमावनिभृल्लीलां कलयांचक्रिरे द्विपाः ॥ ११० ॥

खुरोत्खातरजःपुंजै र्विश्वमप्येकरूपतां ।
नयंतो वाजिनां व्यूहा रेजिरेऽद्वैतवादिवत् ॥ १११ ॥

संचरद्रथचक्राणां दिशां कूलंकषैः स्वनैः ।।
शब्दाद्वैतमयीवासी दखिलाप्यब्धिमेखला ॥ ११२ ॥

धृतिहेतिततिस्फीत-शुतिद्योतितदिङ्मुखाः ।
वभुः पदातपो द्वेधा--प्यरिप्राणापहारिणः ॥.११३ ॥

चलदूलभरैर्भोगि-विभुना दुर्धरां धरां ।
सृजन्नधो रणस्तंभं शिबिरं संन्यवेशयत् ॥ ११४ ॥