पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४]
[ सर्गः
श्रीहम्मीरमहाकाव्ये

 
जेगीयमानं निजकामिनीभि राकर्ण्य यं शेष इति प्रदध्यौ ।
कोप्यस्ति धत्ते वसुधां क्षणं यां गत्वा यथैनं प्रविलोकयामि ॥ ४६ ॥
 
स्वकालिमानं वितरन्मरीणां तेषां च जीवं च यशांसि गृह्णन् ।
रणे यदीयः करवालदंडो वणिक्कलाकौशलकेलिरासीत् ॥ ४७ ॥

गिरीशकैलाससुधासुधांशु-श्रियं समाकृष्य यशः किमस्य ।
वेधा व्यधत्तास्य पुरो यदेते निःश्रीकतामाकलयांबभूवुः ॥ ४८ ॥
 
प्रोदंच्यपाणिं कनकाद्रिदंभा दिदं जगादेव वसुंधरेयं ।
दाता विवेकी विनयी नयी वा विहाय नैनं सुषुवे मयान्यः ॥ ४९ ॥

त्रस्तेन पत्याऽर्धपथे विमुक्ता स्थितापि यद्वैरिवधः स्वदेशे ।
शीतद्युतेस्तीव्रतया नवं स्वं द्वीपांतरं प्राप्तममंस्त किंचित् ॥ ५० ॥

पर्यतशैलप्रतिबिंबदंभात् क्रीडारसक्रोडितदिग्द्विपं यः ।
अचीखनत् पुष्करपुण्यपारं कासारसारं शुचि वारिवारं ॥ ५१ ॥
 
विस्मापकश्रीर्भवति स्म तस्मा द्बूभृत् ज्ञगद्देव इति प्रतीतः ।
दानं समानं समवाप्य यस्य वनीपकाः [के धनिनो नचोर्व्यां] ॥ ५२ ॥

सशोकधूमाश्रुजलैर्मिलित्वा निश्वासवातैरिपुकामिनीनां ।
सद्यो घनीभूय न दुर्द्दिनानि तेने यदोजो ज्वलनः किमासां ॥ ५३ ॥

त्यागेतिविश्वस्य विधेर्विधित्सो र्यस्यांगुलीः पाणितलं नखाँश्व ।
स्वर्गोस्तनाः स्वर्द्रुमपल्लवाःस्व--र्मणिः किलाभ्यासकृतेग्रसृष्टिः ॥ ५४ ॥
 
गुणान् यदीयान् गणयन् विधाता परिश्रमं तं कलयांचकार ।
त्रिलोक्य सृष्टावपि नानुभूते र्यल्लेशमात्रं विषयीबभूव ॥ ५५ ॥
 
ततो भवद्विश्वलदेवनामां विश्वापतिर्विश्वविकासिधामा ।
यत्पाणिपायोरुहि कर्णिकायाः पुपोष भावं ननु भूतधात्री ॥ ५६ ॥

विदारिताऽरातिकरींद्रकुंभा द्यान्यन्न पेतुर्युधि मौक्तिकानि ।
तान्येव पुष्पाणि विकस्वराणि यदीयकीर्तिव्रततेर्बभूवुः ॥ ५७ ॥

यदीयकीर्त्या विजितो हिमाद्रि रद्यापि ना श्रूणि विमुंचते किं ।
भृशं तपत् तापनतापतेन द्रवीभवद्भैमशिलाछलेन ॥ ५८ ॥