पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२]
१३
पूर्वज्ञवर्णनम्

 
महीं महीं भूषयतिस्म तस्मात् श्रीविश्वलो विश्वविलासिंकीर्तिः।
समूलमुन्मूल्य कुलं रिपूणा मेकाधिपत्यं भुवि यश्वकार ॥ ३३ ॥
 
प्रसृत्वराऽनीतिलतावितान-कुठारकल्पेपि यदीयराज्ये ।
ललास लोके यदनीतितैव तत्कस्य नो विस्मयमाततान ॥३४॥
 
यस्यारिनारीगिरिगह्वरेषु सुहृन्मृगाक्षीरतिमंदिरेषु ।
स्थिता सुखं भूषणभूषितांगी विवेद नैवोदितमस्तमर्कं ॥ ३५ ॥
 
हताऽहितानां सकलेवराणां स्पर्शोल्लसत्सुप्तिभराप्तदोषे ।
तल्लोलदृग्लोचनवारिपूरैः क्षोणीतलेंऽबूक्षणमक्षिपद्यः॥ ६६ ॥
 
अहीनधामानमदीनसेनं सहाबदीनं समरे निहत्य ।
अमूमुचन्म्लेच्छकुलैर्द्विधापि यो मालवस्यापि विभुर्विभुत्वं ॥३७॥
 
ततो भुवं भूषयतिस्म पृथ्वी--राज्ञः स्वकीयैर्विशदैर्यशोभिः ।
प्रकंपमाने युधि यत्कृपाणे चित्रं निपेतुर्द्विषतां वतंसाः ॥ ३८ ॥
  
मूर्ध्न्युह्यमाना सततं जनानां मनोरथानाशु समर्थयंती ।
आज्ञा यदीया हरपादपद्म-सेवेव कल्याणकरी बभूव ॥ ३९ ॥
 
गंधर्ववृंदैर्दिवि गीयमानां सौभाग्यभंगीं विनिशम्य यस्य ।
सा का सुरी स्वस्य न या ववांछ तत्संगमावाप्तिकरं नरत्वं॥४०॥
 
ततो बभावाल्हणदेवसंज्ञो भूभृद्भटं मन्यशिरोवतंसः ।
वने द्विषंतः स्मृतयद्रजेंद्रा श्वकंपिंरे वीक्ष्य महीभृतोपि ॥ ४१ ॥
 
देहीति जल्पन्नपि याचकेन दानप्रियो यो न जज़ल्प नेति ॥
दावन्नकिं दानपदेस्ति नोपि बलीयसी केवलमीश्वरेच्छा ॥ ४२ ॥
 
छिन्नद्विषच्छोणितशोणशोची रणेषु यस्यासिलता चकासे ।
या स्पर्द्दिनीं वाचमुवाच तेन कृष्टेव जिह्वा युधि सैव तेषां ॥ ४३॥
 
यद्रूपगानं भुवि गीयमानं निपीय कर्णाजलिभिर्निकामं ।
स्वप्नप्रसंगाप्ततदीयसंगा बभूव का नो धृतकामरंगा ॥ ४४ ॥
 
भानलदेवो भटमौलिमौलिरथोपयेमे नृपतित्वलक्ष्मीं ।
यः संगरे दारितवैरिवार-पाणिंधमं स्वर्गपथं चकार ॥ ४५ ॥