पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२]
[ सर्गः
श्रीहम्मीरमहाकाव्ये

    
जयश्रियं स्वामिशयांबुजेन संयोजयन् शत्रुतमांस्यपास्यन् ।
ज्वलत्प्रतापावलिदीप्तकांती रणे कृपाणो रवयद्यदीयः ॥ २० ॥
 
छिंदन् शिरांसि प्रतिपक्षभूमी-भृतामसिर्यस्य विशुद्धधारः ।
पस्पर्श रक्तं न यतो विशुद्धाः परस्य कॆनापि न संसृजंति ॥ २१ ॥

ततो महीक्षित्तमतां दधार चामुंडराज्ञस्तरसा प्रचंडः ।
यत्पाणिपद्मे करवालवल्ली जयश्रियो वेणिरिव व्यराजत् ॥ २२ ॥
 
यस्य प्रतापः प्रसृतः पृथिव्यां बिभेद शंके दृषदोपि नूनं ।
अद्यापि नोचेत्स्फटिकोपलेभ्यो हिरण्यरेताः प्रकटः कुतोस्तु ॥ २३ ॥
 
कृतांतकांताकुचकुंभपत्र-लतापिधाने विधृतावधानं ।
यः संगरे हेज्ञमदीनसंज्ञं शकाधिराजं तरसा व्यधत्त ॥ २४ ॥
 
नृपोय दध्रे वसुधां सुधांशु-भाजिद्यशा दुर्लभराज्ञसंज्ञः ।
भ्रुवैव संगान्समरांगणे यः प्रापीपठद्वैरिगणान्निकामं ॥ २५ ॥
 
जितं स्वमालेाक्य यदीयकीर्त्या शंके त्रिनेत्रो ग्रहिलत्वमाप ।
महेश्वरस्यापि कुतोन्ययास्य कौपीनवासो वसनेनुरागः ॥ २६ ॥
 
यत्खङ्गधाराभिररिव्रजानां प्रतापवह्निः शमितः समंतात् ।
तदंगनाबाष्पभरैरथास्य चित्रं न कुत्रापि निरस्यते स्म ॥ २७ ॥

सहाबदीनं समरे विजित्य जग्राह यो बाहुबलेन मानी ।
असंख्यसंख्यार्ज्जितशारदीन-शशिप्रभाभेतृ तदीयकीर्तिं॥ २८ ॥
 
ततो भवद्दुःशलदेवनामा भूमानऽरिव्रातविजितृधामा ।
यन्मानसं प्राप्य न धर्महंसः कांस्कान् विलासान् कलयांचकार ॥ २९ ॥
 
पलायमाना दरतो द्विषंतो बुंबारवान् यान् समरेष्वकार्षुः।
जयश्रियः पाणिमहाय यस्य त एव वेदध्वनयो बभूवुः॥ ३० ॥
 
नाकेशनारीजनगीयमान-गीतामृतास्वादवितीर्णकर्णं ।
श्रिकर्णदेवं समरे विधाय संद्राज्यलक्ष्मीं परिणीतवान् यः ॥ ३१ ॥

हस्ते लगिक्षास्य जगत्समक्षं कंठे लुठंत्याः प्रतिभूपतीनां ।
यत्खङ्गवल्लेरसतीव्रतायाः किमौचितीं नांचति कालिका स्म ॥ ३२ ॥