पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२]
११
पूर्वज्ञवर्णनम्

                   
संकोचयन्वैरिमुखांबुजानि प्रवर्द्धयन् कौमुदमासमुद्रं ।
संपीडयन् दुर्नयसैंहिकेयं नवो विवस्वान् भुवि यत्प्रतापः ॥ ७ ॥
 
पुरां निजैः प्रौढतरैः प्रतापै रतापयद्यः कुपितो धरित्रीं ।
ततो दयार्द्रीकृतचित्तवृत्ति र्यशः सुधाभिर्नितरामसिंचत् ॥ ८ ॥
 
अप्युग्रवीरव्रतवीरवीर-संसेव्यमानक्रमपद्मयुग्मं ।
श्रीमूलराजं समरे निहत्य यो गुर्जरं जर्जरतामनैषीत् ॥ ९ ॥

कृतारिषड्वर्गजयो नयज्ञः श्रीर्गुददेवोय बभौ नृद्देवः ।
कवींद्रबद्वापि यदीयकीर्तेि र्जगत्समस्तं भ्रमतिस्म चित्रं ॥ १० ॥
 
चकार निर्विघ्नविधित्सितस्य यदोजसो द्रव्यलवेन वेधाः ।
गौरीपतेर्यं तिलकं खमूर्ते श्यकास्ति सोद्यापि सहस्ररश्मिः ॥ ११ ॥
 
महीमृगकोहमिति प्रजा्नां न्यधत्त यो नैव करान् कठोरान्।
युक्तं स ईदृग्न चकोरहर्ष--दायी परं चित्रमिदं न कस्य ॥ १२ ॥
 
कल्पांतकालज्वलनोपमाने यस्य प्रतापे ज्वलितेभितोपि ।
यन्नितिवल्ली क्वच नापि नागा न्म्लानिं तदेतद्गुरुविस्मयाय ॥ ९३ ॥
 
त्रस्तः समंतादपि यत्प्रतापात् द्विषोभिगच्छन् शरणं जलस्य ।
अकृत्यमप्याद्रियतौर्ववान्हि रहो दुरंता बत जीविताशा ॥ १४ ॥
 
प्रत्यर्थिनां वेश्मसु यत्प्रताप-ज्वालावलीढेषु समंततॊ यत् ।
उज्जंगमामास तृणोच्चयस्त द्युक्तं जनेप्यस्य तथैव सिद्धेः ॥ १५ ॥
 
भूवल्लभो वल्लभराज्ञनामा ततोभवद्भास्वदनर्घधामा ।
लीलावतीलोचनलोभनीय-लावण्यलीलाद्भुतरूपसंपत् ॥ १६ ॥
 
हित्वा वपुर्मानुषमाजिभूमौ धृतत्वरा देवभुवं व्रजंत । t
प्रत्यर्थिभूपाः स्मृतयत्प्रतापा श्यकंपिरे वीक्ष्य सहस्ररश्मिं ॥ १७ ॥
 
स्वर्गश्रियां वैभवाजित्त्वरीणां श्रियामपारत्वमवेक्ष्य यस्य ।
तत्स्पर्धयेवाऽशु यशांस्यपारी--भूय व्यजृंभंत जगत्यशंकं ॥ १़८ ॥

विश्वंभराभारधुरीणबाहू रामस्ततो ऽजायत बाहुजेशः ।
विमर्दितोद्यत्खरदूषणेन येन त्रिलोकीं वशमाशु निन्ये ॥ १९॥