पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२]
११
पूर्वज्ञवर्णनम्

बिभ्राणा इषवो विशन्क्षितितलं दूरे यदीया रणे ॥ १०० ॥

हाहा केयमनौचिती जलंनिधेरद्यापि हृष्यत्यसौ
यं दृष्ट्वा जितमप्यमुष्य यशसा चंद्रं मुहुः स्वांगजं ।
प्राप्यैतन्महसा तथैव वडवावह्निं च शुष्यत्यहो।
सर्वः कोपि परस्य पश्यति जनो दोषं न च स्वस्य तं ॥ १०१ ॥

उत्सर्पद्रुरुदर्पदर्पितभुजादंडारिदंतावल-
व्रातावग्रहनिग्रहाग्रहमहानागेंद्रसांद्रप्रभः ।
हत्वा यो युधि हेतिमं शकपतिं निर्व्याजवीरव्रतो
मत्तेभांश्चतुरोऽग्रहीद्वलकरान्मूर्तानुपायानिव ॥ १०२ ॥
 
इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते
श्रीहम्मीरमहाकाव्ये वीरांके तदीयंपूर्वजवर्णनो नाम प्रथमः सर्गः ॥ ९ ॥

अथ द्वितीयः सर्गः



अथो अभावात्तनुजस्य भीमं भ्रात्रेयमात्मीयपदे निवेश्य ।
कृतारिषद्वर्गजयः स सिंह-राजो हरेर्धाम जगाम नाम ॥ १ ॥

तंद्राज्यमासाद्य स भीमदेवः सद्यस्तथा विक्रममाततान ।
न वास्तवी कापि यथा धरायां बभूवुषी शत्रुरिति प्रवृत्तिः ॥ २ ॥

कौक्षेकाग्रक्षतकुंभिकुंभो-च्छलद्गलन्मौक्तिककैतवेन ।
अपातयद्यो रिपुशौर्यबले र्यशःप्रसूनानि चिरार्जितानि ॥ ३ ॥
 
स्वप्नेपि यद्दर्शनतो भयार्त्ता निद्रा प्रियामप्यजहुर्विपक्षाः ।
क्रियेत किं शर्करया तया वा या भक्ष्यमाणाऽशु दतो भनक्ति ॥ ४ ॥

श्रेयस्तरं हंत गुणाऽगुणानां परीक्षणं यद्यपि नो तथापि ।
चकार यः प्रार्थिषु नेयतापि गर्वोद्धुराः संतु सुरद्रुमाध्याः ॥ ५ ॥

अथोद्दिदीपेऽनयनिग्रहाय बद्धाग्रहो विग्रहराजभूपः । ।
द्विधापि यो विग्रहमाजिभूमा वभंजयद्वैरिमहीपतीनां ॥ ६ ॥