पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१]
पूर्वज्ञवर्णनम्

यत्सौंदर्यवशीकृतेव विजयश्रीकन्यका संगरे
सर्वानप्यपहाय राजतनुजान् दौर्भाग्यदग्धानिव ।
उद्वोढुं यमुपागता करतलं स्पृष्ट्वापि सद्यो महः ।
सूनुं कीर्तिसुतामसूत तदिदं लोके महत्कौतुकं ॥ ९४ ॥
 
कर्णाटश्वदुपाटवप्रकटनो लाटः कपाटप्रद
श्योलस्त्रासविलोलहृत् पारिगलद्धीजर्जरो गुर्जरः ।
अंगः संगररंगभंगुरमतिः संपद्यते स्म क्षणात् ।
दिक्कुक्षिंभरि यत्प्रयाणपटहध्वाने समुत्सर्पति ॥ ९५ ॥
 
“गांभीर्येण विनिर्जितोहममुने” त्यंभोनिधे त्वं वृथा
खेदं मास्म कृथा जनः किल जनं दृष्ट्वा समाश्वासयेत् ।
सत्त्वाधारतया तथोन्नततया पश्यैष देवाऽचलो
जिग्येऽनेन तथा यथा नयनयो र्हित्वा गती गोचरं ॥ ९६ ॥
 
यावत्कर्तु मयं ववांछ विलसत्कोदंड मार्जौ करे
तावद्वैरिनृपः पुंरैव विलसत्कोदंडमाधात्पुरः ।
एतस्मात्कथमन्यथा प्रकुपितात्साक्षात्कृतांतादिव।
प्राणत्राणविधिर्दिगंतबलिभूः स्वर्गं गतानामपि ॥ ९७ ॥
 
निर्विण्णोयमरीमिहत्य गणशोप्याजावुवाह क्षमां
इत्याकर्ण्य निधत्त दर्पिततमान् रे भूभुजो मा भुजान्।
दुर्लक्ष्यं किमु वेधंसापि चरितं जानीथ नास्याखिलं
बाह्यामेव वहत्यसौ सुमहतीमेनां न चांतर्गतां ॥ ९८ ॥
 
पंचाप्यस्य करेण दानविधिनां कल्पद्रुमा निर्जिप्ता
एकैकां कलिकां बलिव्यतिकरा..त्त्वांगुलीं स्वामिव !
आसन्नांगुलिकाः स चाभिरभवत्पंचांगुलिः पप्रये
लोकेपि व्यवहार एष न भवेत्प्राग्भिः किमंगीकृतं ॥ ९९ ॥
 
उज्झत्येष विपक्षवृत्तिमपि नो खङ्गं करात्कर्हिचित्।
नांगुल्यापि यदि स्पृशेद्धणवतोप्यस्मान्सपक्षानपि ।