पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
]
[ सर्गः
श्रीहम्मीरमहाकाव्ये

[दंतपृष्ठफणचक्रसहस्रै:] क्रोडकूर्मभुजगाधिपा दधुः ।
क्ष्मां सुखेन भुजयैकया दधत्तामसां वतत कं न विस्मयं॥८७॥
 
उद्यच्छौर्यविनिर्जितोर्जितरिपुस्तंबेरमौघोनघ-
स्त्रीसंचालितचारुचामरयुगव्याजेाल्लसत्केसरः ।
आत्मीयासनमाश्रितो वनजुषा मीशस्वभावं दधत् ।
जज्ञे सिंह इवोन्नतक्रमगतिः श्रीसिंहराज स्ततः ॥ ८८ ॥

एतेनोत्रासितानां प्रतिधरणिभुजामुल्लसद्दुर्यशस्सु ।
स्फूर्जत्पर्जन्यमालाललितमुपगतेष्वाजिभूमौ समंतात्।
किन्न स्थाने तदेतत्प्रवसितमचिरान्मानहंसैर्यदेषा
मस्त्रैर्यद्वा प्रवृत्तं विरहविधुरिमालिंगनात्तद्वधूनां ॥ ८९ ॥
 
क्षारॊप्यंबुनिधिः शितिद्युतिरपि प्रासूत यस्मात्कथं
शुभ्रांशुश्व सुधामयश्व सविधुस्तुल्योहि पुत्रः पितुः ।
आसीदुत्तरमस्य नोऽद्य नृपते र्यस्य प्रसर्पद्यशः
पीयूषैः परिपुष्ट एष उदधिस्तादृग्भवं स्तज्जनौ ॥ ९० ॥
 
लक्ष्मीमेषपराश्रिता मपिबला दाकृष्यभोगास्पदंं
प्रीत्या स्वस्य तनोति मां च जननादप्येकपत्नीव्रतां ।
स्वस्माद्दूरयति स्तुतां कविजनै र्न श्रोतुमुत्कंठते ।
क्रुद्धेतीव विपक्षभूमिमभगत्कीर्ति र्यदीयोच्चकैः ॥ ९१ ॥
 
बाणे महीमघवतोस्य तथा कृपाणे
पाणौ स्थितेप्युभयमद्भुतमेतदासीत् ।
एको दधाव समरे परलक्ष्यहेतो
रन्यः स्वकोशमपि दूरमुदौज्झदेव ॥ ९२ ॥
  
अगाधं पाथोधिं गुरुगरिमसारं सुरगिरिं
पृथक्कृत्वा वेधा न खलु कृतकृत्यो मम मते ।
द्वयं निर्मायास्मिन् पुनरपि किलैकन्न भगवान्
तथा प्रीतः सृष्टिं व्यथित न यथा तत्प्रणयने ॥ ९३ ॥