पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
]
[ सर्गः
श्रीहम्मीरमहाकाव्ये

स्पर्धां विधित्सोः सह येन संख्ये स्वस्याविवेकत्वविलुप्तबुद्धैः ।
तृणानि दद्भिर्दधतः पशुत्व मनागसे स्मारिगणा गदंति ॥ ६२ ॥
 
ततोभजद्राज्यरमामनंता-नंतापति र्गूयकनामधेयः ।
येनानिशं धर्मतरूर्धरित्र्या मुत्सर्गनीररैभिषिच्यतेस्म ॥ ६३ ॥
 
उद्दामधाराजलवालिकं य-त्करांतराले करवालमेघं ।
अभ्युन्नतं वीक्ष्य विपक्षमान-हंसोद्भुतं मानसतोप्यनेशत् ॥ ६४ ॥

उच्चारयन्वैरिपशूंस्तृणानि निस्त्रिंशदंडं च करे दधानः ।
निरंतरं भूषितसर्वदेहः सत्यां वितेने निजगोपतां यः ॥ ६५ ॥
 
प्रलायितानां रिपुभूपतीनां पिबन् कणेहत्य यशःपयांसि ।
तत्स्त्रैणनिश्वाससमीरपुष्टो यस्यासिदंडो भुजगायतेस्म ॥ ६६ ॥
 
तन्नंदन श्र्चंदनवज्जनाना मानंदनो नंदननामधेयः ।
निहत्य शत्रून्समरे समग्रान् स्वसाच्चकारावनिमा समुद्रं ॥ ६७ ॥
 
आलोकमात्रेण शुभानि पुर्ष्णै स्तत्वार्थदृष्ट्या च तमांस्यपास्यन् ।
प्रजा विवस्वानिव वृत्तरम्यः संवर्धयामास निरंतरं यः ॥ ६८ ॥
 
पुरः परेषां किल पक्षपातं विहाय के नाधिकमाहुरेनं ।
नाजौ यथादीदृशदेष पृष्ठं निजं तथा वक्त्रमहॊ परेपि ॥ ६९ ॥
 
पुरः परेषां किल पक्षपातं विहाय केनाधिकमाहुरेनं ।
यथा स्वकोशादंयमाचकर्ष खङ्गं तथाजौ वसु वैरिणोपि ॥ ७० ॥
 
यस्य प्रतापो भुवि वाडवाधिक्षेपाद्यदंहः कलयांबभूव ।
तत्संप्रमार्ष्टुं किमसौ प्रविष्टः पारॆंबुधेस्तीरतपोवनानि ॥ ७१ ॥

भयार्त्तवप्रायितबाहुदंडः सर्वास्त्रविद्योपनिषत्करंडः ।
लीलापराभूतसुपर्वराजः क्ष्माभृत्ततो रा्जतं वप्रराज्ञः' ॥ ७२ ॥
 
जलत्प्रतापज्वलनोपतप्ता प्रत्यर्थिभूभोगजुषां जयश्रीः ।
यदियनिस्त्रिंशनिशातधारा-पाते व्यधान्मज्जनसज्जलीलां ॥ ७३ ॥

सरीसृपस्यास्य च खङ्गयष्टे राकारमात्राद्यदि साम्यमासीत्।
दंष्ट्वा हरेत्प्राणगणान्यदाद्मः परो द्विषां वीक्षितमात्र एव ॥ ७४ ॥