पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१]
पूर्वजवर्णनम्

स्फुरद्धृतिः प्राप्तलसत्प्रतिष्ठो विशुद्धवर्णः स्पृहणीयवृत्तः ।
कीर्तिं स्मरन्सत्कविवत्परार्थ-हतौ मतिं क्वापि न यश्र्चकार ॥४९॥
विरुद्धवासादिह मां न कोपि वेत्तीति बिभ्यत्किल यत्प्रतापात्।
दारूणि वह्निः प्रविवेश नोचे त्तद्घर्षणात्तत्प्रभवः कुतः स्यात् ॥५०॥
कामं यदोजः सृजि वेधसोपि स्वेदोदयः कोपि स आविरासीत् ।
प्रसर्पता येन नदीवदंबु-राशेरपि क्षारमकारि वारिं ॥५१॥
तद्वास्तु तत्तद्धनवस्तुसार-प्राग्भारवीक्षास्तुतधातृसर्गं ।
स्वर्गश्रियां जित्वरकांतिकांत-मतिष्ठिपत् योऽज़यमेरुदुर्गं ॥५२॥
अदीपि तस्माज्ज्ञयराज्ञभूप स्त्रैलोक्यविख्यातयशःस्वरूपः ।
यत्कीर्तिचंद्रैर्मुखमंडलानि दिक्कामिनीनां सुरभीबभूवुः ॥५३॥
यशो विताने स्फुरिते यदीये व्यक्तो यदाऽलक्षि न शीतरश्मिः ।
तदादिशंके विधिना व्यधायि तदीयबिंबांतरयं कलंकः ॥५४॥
यस्मिन्महीं शासति राजमार्ग-प्रोल्लंघनं तुंगसुरालयेषु ।
निस्त्रिंशताऽस्त्रेषु मदो द्विपेषु करग्रहोऽभात् करपीडनेषु ॥५५॥
जगत्प्रदीपे किमु यत्प्रतापे पतंगवद्यान्निपपात भास्वान् ।
पतंग इत्येतदमुष्य नामा ऽन्यथा कवींद्राः कथं मामनंति ॥५६॥
सत्यं किलैकोदरजोपि चैक-नक्षत्रज्ञातोपि सदृग्भवेन्न ।
अप्येकतोसेः सममस्य ज्ञात मुष्णं यदोजः शिशिरं यशस्तु॥५७॥
सामंतसिंहो नृपतिस्ततोऽभात् मत्तरिदंतावलवारसिंहः.।
यस्य प्रतापैर्जयतोरिचक्रं बभूव भूषैवं कृपाणदंडः ॥५८॥
अहो अहीरात्रमहोदयश्री र्यशःशशी यस्य नवो बभासे ।
नान्यायसिंहीसुतलब्धभीति र्नामित्रधाराधरलुब्धकांति1॥५९॥
महीभृतां मूर्धसु यत्प्रतापो भास्वान्नवो भात्किल यः प्रसर्पन् ।
तताप शत्रून् विधृतातपत्रां स्त्यक्तातपत्रान्न पुनः कदाचित् ॥६०॥
पिस्पर्धिषू एष ममेंद्वहीनौ पातीति कोपादिव यस्य कीर्तिः ।।
जटास्वटत् स्वस्तटिनी छलेना-रुरोह मौलिं हिमरश्मिमौलेः ॥६१॥