पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[सर्गः
श्रीहम्मीरमहाकाव्ये

नखावलीनां कपटेन पुत्र-पौत्रान्वितोप्येष पतिर्द्विजानां ।
जितोहमेतत् यशसेत्युपेत्य लग्नो यदीये पदपद्मयुग्मे ॥३६॥
श्रीचंद्रराज्ञेन नयैकधाप्ता ततो धरित्री बिंभरांबभूवे ।
वक्त्रेण कीर्त्या च निशाकरं द्वि र्जयन् स्वनामाऽतत यो यथार्थं ॥३७॥
यस्य प्रतापज्वलनस्य किंचि दपूर्वमेवाजनि वस्तुरूपं ।
जज्वाल शत्रौ सरसे प्रकामं यन्नीरसेऽस्मिन् प्रशशाम सद्यः ॥३८॥
चापस्य’यः स्वस्य चकार जीवा-कृष्टिं रणे क्षेप्तुमनाः शरौघान् ।
जवेन शत्रून् यमराजवेश्म ऽनैषीत्तदेवन्महदव चित्रं ॥३९॥
यस्य क्षितीशस्य च यन्महासे रन्योन्यमासीत्सुमहान् विरोधः ।
एको विरागः समभूत्परेषां दारेषु चान्यो यदभूत्सरागः ॥४०॥
तस्मादशोभिष्ट महिष्ठधामा महीमहेंद्रो जयपालनामा ।
यः सिद्धविद्यो जगति प्रसिद्धिं जगाम चक्रीतिजितारिचक्रः ॥४१॥
भिन्नद्विषत्कुंभिघटाकठाह-कुंभोच्छलच्छोणितशोणशोचिः ।
यस्याहवे खङ्गलता प्रतापा-शुशुक्षणे रर्चिरिवोललास ॥४२॥
अनेकधाष्टापदसारदान-दक्षो वशीभूततराक्षचारः ।
यो द्यूतकृदूच्चतुरंगयुद्ध-क्रीडास्वज्ञेयः समभूत्परेषां ॥४३॥
विदारितारातिकरींद्रकुंभ-विलग्नमुक्ताफलकैतवेन ।
करे यदीये करवालवल्ली जयश्रियो हारलतेव रेजे ॥४४॥
यत्कीर्त्तिपूरैरभितः परीते विश्वत्रये सूरिभिरित्यतर्कि ।
तप्तं प्रतापै र्ध्रुवमेतदीयै र्विलिप्तमेतद्भवचंदनेन ॥४५॥
यदीयकीर्त्यापहृतां समंतात् निजां श्रियं स्वर्गधुनी विभाव्य ।
पतत्प्रवाहध्वनिकैतवेंन कामं किमद्यापि न फूत्करोति ॥ ४६ ॥
रणे कणेदृत्य निपीय रक्त-मधून्यरीणां वदनांबुजेषु ।
शिलीमुख यस्य समंततोपि क्षीबा इव क्षोणितलं स्म यांति ॥४७॥
यस्य प्रसर्पद्दिषमायुधस्य प्रत्यार्थिनां संगरसंगतानां ।
स्वेदः प्रकंपो बलहानिरुच्चै स्भूद्वधूनामिव वल्लभस्य ॥४४॥