पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[सर्गः
श्रीहम्मीरमहाकाव्ये

अतोस्य किंचिच्चरितं प्रवक्तु मिच्छामि राजन्यपुपूषयाहं ।
तदीयतत्तद्गुणगौरवेण विगाह्य नुन्नः किंल कर्णजाहं ॥१०॥
कैतस्य राज्ञः सुमहच्चरित्रं क्वैषा पुनर्मे धिषणाऽणुरूपा ।
तोतिमोहाद्धुजयैकयैव मुग्धस्तितीर्षामि महासमुद्रं ॥११॥
गुरुप्रसादाद्यदि वास्मि शक्त स्तदीयवृत्तस्तवनं विधातुं ।
सुधाकरोत्संगतरंगयोगान्मृगो न खे खेलति किं सखेलं ॥१२॥
श्रीचाहमानान्वयमौलिमौलि र्बभूव हम्मीरनराधिपस्तत् ।
ऐतह्यतो वच्मि पुरा तदीया मुत्पत्तिमुत्पादितहर्षहेलां ॥१३॥
यज्ञाय पुण्यं क्वचन प्रदेशं द्रष्टुं विधातु र्भ्रमतः किलादौ ।
प्रपेतिवत् पुष्करमाशुपाणि-पद्मात्पराभूतमिवास्य भासा ॥१४॥
ततः शुभं स्थानमिदं विभाव्यं प्रारब्धयज्ञो यमपास्तदैन्यः ।
विशंक्य भीतिं दनुजव्रजेभ्यः स्मेरस्य सस्मार सहस्ररश्मेः ॥१५॥
अवातरन्मंडलतोथभासां पत्युः.पुमानुद्यतमंडलाग्रः ।
तं चाभिषिच्याश्वदसीयरक्षा-विधौ व्यधादेष मखं सुखेन ॥१६॥
पपात यत् पुष्करमन्नपाणेः ख्यातं ततः पुष्करतीर्थमेतत् ।
 यच्चायमागादथ चाहमानः.पुमानतो ऽख्यायि स चाहमानः॥१७॥
ततश्चतुर्वक्त्रभवात्प्रसादात् साम्राज्यमासाद्य स धाहमानः।
चक्रेऽर्कवद्भूभृत आशुपादा-क्रांतान् गुरूनप्ययमस्य वप्तां ॥१८॥
स्वदानजन्मोरुयशोर्जितश्री-विलोपि दानं समवेक्ष्य यस्य ।
बलिः स पातालबिलं सिषेवे त्रपातुराणामपरा गतिः का!?॥१९॥
त्वं पाप रे कामयसे मदीयां कीर्ति शशी येन रुषेति रुद्धः।
बिंबं रवेर्दिव्यामवं प्रदातुं प्रविश्य निर्गच्छति मासि मासि ॥२०॥
प्रतापवह्निं र्ब्वलितो यदीय स्तथा द्विषां कीर्तिवनान्यधाक्षीत् ।
तदुत्थधूमाश्रयतो जहाति वियद्यथा ऽद्यापि न कालिमानं ॥२१॥
निशम्य सुप्रीतमना यदीयां कीर्ति विचित्रोरुचरित्ररम्यां ।
महीतलध्वंसभिया शिरः स्व मकंपयस्तापप्रचाप शेषः ॥२२॥