पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४]
१३५
कविवाक्यवर्णनम्

क्षंतव्य एव कविभिः कृपया प्रमादात्
काव्येत्र कश्चिदपि य: पतितोपशब्दः ।
प्रीतिर्यथास्तु सुहृदामथवा सुशब्दै:
किं सा तथास्त्वसुहृदामपि मापशब्दैः ॥ ४२ ॥

काव्यं पूर्वकवेर्न काव्यसदृशं कश्चिद्दिधाताधुने
त्युक्ते तोमरवीरमक्षितिपतेः सामाजिकैः संसदि ।
तद्भूचापलकेलिदोलितमनाः शृंगारवीराद्भुतं
चक्रे काव्यमिदं हमीरनृपतेर्नव्यं नयेंदुः कविः ॥ ४३ ॥

हंसाः संतः क्व येषां गुणपयसि रतिर्नो रतिर्दोषवारि-
ण्यादर्शाः संतु किंतु प्रतिफलति गुणो दूषणं वापि येषु ।
तेमी तिष्ठंतु दूरे क्वचन तितभवोदूषणं कीकशं ये ।
बिभ्रत्युच्चैरधश्चोज्वलगुणसमिता संचयं चिक्षिपंति ॥ ४४ ॥

राजानो युधिबद्धविक्रमरसाः कुर्वंतु राज्यं मुदा
तेषां विक्रमवर्णने च कवयः शश्वद्यतंतांत्तमां ।
अश्रांतं च समुल्लसंत्विह रसैर्वाचः सुधासेकिमाः
स्वादुंकारमिमाः पिबंतु च रसास्वादेषु ये सादराः ॥ ४५ ॥

पीत्वा श्रीनयचंद्रवक्त्रकमलाविर्भाविकाव्यामृतं
कोनामामरचंद्रमेव पुरतः साक्षान्नपश्येत्ध्रुवं ।
आदावेव भवेदसावमरता चेत्तस्य नो बाधिका
दुर्वारः पुनरेष धावतुतमां हर्षावलीविभ्रमः ॥ ४६ ॥

 इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्राहम्मीरमहाकाव्ये वीरांके कविवाक्यवर्णनोनाम चतुर्द्दशः सर्गः ॥ समाप्तमिदं श्रीहम्मीरमहाकाव्यं ॥

कार्यात्कारणसंविदं विदधते नैकांतमुत्सृज्य य-
त्ततेषामिव नोपि कर्हिच न किं चेतन्श्च मत्ताचिकीः ।