पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३६
[ सर्गः १४]
तत्समाप्तिश्च


नैवं चेन्नयचंद्रसूरिसुकवेर्वाणीं विधायामृतं
श्रीहर्षं तमथामरं तमपि तत्किं संस्मरेयुर्बुधाः ॥ १ ॥

काव्यानां त्रितयीं व्यरीरचदिमां यां कालिदासः कलां
सृष्ठौ गाधिसुतस्य सार्हति न चेत्कानाम तत्रास्तु सा ।
चक्रुर्या कवयो नयेंदुरमरो हर्षश्च नानारसैः
सर्गे ब्रह्मण एव सा तु घटते तस्यैव संवादत: ॥ २ ॥

नयचंद्रकवेः काव्यं रसायनमिहाद्भुतं ।
संंतः स्वदंते जीवंति श्रीहर्षाद्याः कवीश्वराः ॥ ३ ॥

लालित्यममरस्येय श्रीहर्षस्येव वक्रिमा ।
नयचंद्रकवेः काव्ये दृष्टं लोकोत्तरं द्वयं ॥ ४ ॥

काव्यं काव्ययशोर्थिनां रचयतां सम्यक् कृतत्वस्य नो
मीयेतोपचयो नचाप्युपचयः कश्चित्कवीनां स्फुटं ।
यस्माच्छुद्धमशुद्धमाहुरनयोर्विज्ञापनाकारणं
तत्तेषां मनसैव रुद्धमभितः कुत्रावकाशस्तयोः ॥ ५ ॥

यशोर्थिनां काव्यकृतां कवीनां पुण्यंच पापं च न किंचिदेव ।
पुण्यस्य पापस्य च यन्निदानं मनस्तदेषां यशसैवरुद्धं ॥ ६ ॥

 संवत् १५४२ वर्षे श्रावणे मासि श्रीकृष्णर्पिगच्छेश्रीश्रीजयसिंहसूरिशिष्येण नयहंसेनात्मपठनार्थं श्रीपेरोजपुरे हम्मीरमहाकाव्यं लिलिखे कल्याणमस्तु भद्रंभूयात्संघस्य ग्रंथाग्रः १५६४