पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४]
१३३
कविवाक्यवर्णनम्

  
तत्पट्टांभोजचंचत्तरखरकिरणः सर्वशास्त्रैकबिंदुः
सूरींदुः श्रीनवेंदुर्ज्जयति कविकुलोदन्वदुल्लासनेंदुः ।
तेने तेनैव राज्ञा स्वचरिततनने स्वप्ननुन्नेन कामं
चक्राणं काव्यमेतन्नृपतिततिमुदे चारुवीरांकरम्यं ॥ २६ ॥

पौत्रोप्ययं कविगुरोर्जयसिंहसूरेः
काव्येषु पुत्रतितमां नयचंद्रसूरिः ।
नव्यार्थसार्थघटनापदपंक्तियुक्ति-
विन्यासरीतिरसभावविधानयत्नैः ॥ २७ ॥

श्रीहर्षामरयोः कविप्रवरयोर्वाक्कल्पवल्लीं निजा-
मुद्यांतीमभिवर्षतोर्नवनवैः पीयूषधारारसैः ।
मद्भाग्यानिलखेलनैरपहृता या विप्रुषः काश्चिद-
प्यासामेष निषेकशाद्वलतमः सोयं मदुक्तिश्रमः ॥ २८ ॥

जल्पंत्येके कवींद्राः सरसमनुभवादेव कुर्वति काव्यं
तन्मिथ्या हंत नोचेत्तदिह विदधतां तद्वतां येपि धुर्याः ।
एषोस्माकं प्रसादः सततमपि गिरां देवताया ---
धत्ते लालित्यमुच्चैः खलु चपलदृशां पुण्यतारुण्यमेव ॥ २९ ॥

काव्ये काव्यकृतां न चास्यनुभवः प्रायः प्रमाणं नचेत्
प्राहुस्ते कविधर्म एष इति किं प्रत्याहृतास्तार्किकैः ।
को नामानुबभूव चंद्रसुरभिं कुंदोज्वलां कौमुदी
सीतां कीर्तिमतोन्यथोदितगुणस्फीतामकीर्तिं च कः ॥ ३० ॥

वाणीनामधिदेवता स्वयमसौ ख्याता कुमारी ततः
प्रायो ब्रह्मवतां स्फुरति सरसा वाचां विलासा ध्रुवं ।
कुक्कोकः सुकृती जितेंद्रियचयो हर्षः सवात्स्यायनो
ब्रह्मज्ञप्रवरो महाव्रतधरो वेणीकृपाणोमरः ॥ ३१ ॥

श्रृंगारेनुभवो व्यतर्क्यततमां मूढैरिहोच्चैर्यकः
सुप्तः किंतु स कः परेषु यदयं नैकप्रकाशीप्रमा ।