पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



१३२
[सर्गः
श्रीहम्मीरमहाकाव्ये


श्रीकांबोजकुलाब्धिवर्धनविधुर्निर्व्याजवीरव्रतो
हंकारैकनिकेतनं स महिमासाहिः कथं वर्ण्यते ।
हित्वैकं तमलक्ष्यमक्षितनयं हम्मीरवीरं तथा
प्राणांतेपि पुरः परस्य न पुनर्यो नानमत्स्वं शिरः ॥ १९ ॥

नैव स्वं स्वेन हन्यादिति कुलचरितं पालयन् यो गृहीतो
जीवन् म्लेछाधिपाग्रे सदसि पदतलं दर्शयंश्च प्रविष्टः ।
कर्त्ता त्वं जीवितः किं मयि च तदुदितः प्रोक्तवान् यध्धमीरे
कार्षीस्त्वं तेन साम्यं कलयति महिमासाहिना कोत्र वीरः ॥ २० ॥

आजौ पादतलेन दर्शितवतो हम्मीरभूभृच्छिरः
पृष्टस्तेन तदर्पितांश्च गदतस्तांस्तान् प्रसादानपि ।
खल्लंते रतिपाल यच्छकपतिर्निष्कासयामासिवान्
तद्युक्तं त्वमिवान्यथा कतिपुनर्द्रुह्यंति न स्वामिने ॥ २१ ॥

जयति जनितपृथ्वीसंमदः कृष्णगच्छो
विकसितनवजातीगुच्छवत् स्वच्छमूर्तिः ॥
विविधवुधजनालीभृंगसंगीतकीर्तिः
कृतवसतिरजस्रं मौलिषु छेकिलानां ॥ २२ ॥

तस्मिन्विस्मयवासवेश्मचरितश्रीसूरिचक्रे क्रमात्
जज्ञे श्रीजयसिंहसूरिसुगुरुः प्रज्ञालचूडामणिः ।
षट्भाषाकविचक्रशक्रमखिलप्रामाणिकाग्रेसरं
सारंगं सहसा विरंगमतनोद्यो वादविद्याविधौ ॥ २३ ॥

श्रीन्यायसारटीकां नव्यं व्याकरणमथ च यः काव्यं ।
कृत्वा कुमारनृपतेः ख्यातस्त्रैविद्यवेदिचक्रीति ॥ २४ ॥

तदीयगणनायकः क्रमनमज्जनन्नायक:
प्रसन्नशशभृत्प्रभुर्जयति वादिभेदिप्रभः ।
यदीयपदपंकजे भ्रमिरभृंगलीलायितं
श्रयति महतामपि क्षितिभृतां सदा मौलयः ॥ ९५ ॥