पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३ ]
१२९
हम्मीरराजस्वर्गगमनम्

जीवंतं पाहिषुर्मा क्वचिदपि यवना मामिति ध्यातबुद्भिः
कंठं छित्वात्मनैव स्वमटक्षि च दिवं स्मात्तसूरातिथित्वः ॥ २२५ ॥

इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीर महाकाव्ये वीरांके हम्मीरस्वर्गगमनवर्णनो नाम त्रयोदशः सर्गः ॥ १३ ॥



अथांतिमश्चतुर्दशः सर्गः

तादृक्षस्य विभोरथ प्रतिभटत्रासैकदीक्षागुरो-
र्हम्मीरावनिवासवस्य जगतीलोकं पृणप्रोन्नतिं ।
श्रुत्वा केचन केचनापि सुतरामाकर्ण्य मृत्युं बुधा-
श्चक्रुः काव्यपरंपरामिति तदा कष्टैकमुष्ठिंधयाः ॥ १ ॥

धर्मः शर्मपदं मुमोच करुणारण्यं शरण्यं यया
वौदार्प विजगाल बालललितं शिश्रीप वीरव्रतं ।
नीतिर्भीतिमुपाजगाम कमला वैधव्यमुद्रां दधौ
श्रीहम्मीर नृपालभालतिलक स्वर्गं गतेऽद्य त्वयि ॥ २ ॥

भूदेवानिदमादिकांचनचयैः कः पूजयिष्यत्यहो ।
को वा नाम करिष्यति प्रतिपदं षट्दर्शनोपासनां ।
को वा पास्यति गोकुलं शककुलैराहन्यमानं रुषाऽ
स्माकं का गतिरस्तु निस्तुषमते हम्मीर हा त्वां विना ॥ ३ ॥

गीर्वाणद्रुमधेनुकुंभमणयः काले कराले कलौ
नैव क्वापि किल स्फुरति धरणावेवं पदाहुर्बुधा: ।
तत्सर्वं निरवद्यमेव नितमां मन्यामहे सांप्रतं
श्रीहम्मीर महीमहेन्द्र भवति प्राप्ते पशःशेषतां ॥ ४ ॥

पाताले भुजगेश्वराः सुमनसा व्यूहाः सूपर्वालपे
पुष्पौघाः प्रतिकाननं प्रतिसरस्ते राजहंसादयः ।
एणाक्ष्यः प्रतिमंदिरं प्रतिपुरं प्रेमातुरा नागराः
शोचत्येकमहों हमीरनृपतिं हाहा त्रिलोकीपति ॥ ५ ॥

17