पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३०
[सर्ग:
श्रीहम्मीरमहाकाव्ये

धैर्यं मेरुगिरिं मतिः सुरगुरुं गंभीरता सागरं
सौम्यत्वं शशिनं प्रतापसरणिः सूरं हरिं शूरता ।
चिंता रत्नमुदारता सुभगता शिश्राय कामं क्षणात्
हम्मीरे सुरसुंदरीस्तनमहाशैलस्खलचक्षुषि ॥ ६ ॥

किं कुर्वीमहि किं ब्रुवीमहि विभुं कं चानुरुंधीमहि
व्याचक्षीमहि किं स्वदुःखमसमं कं वा बभाषेमहि ।
यन्निःकारणदारुणेन विधिना तादृग्गुणैकाकरं
हम्मीरं हरतांऽजसा हृतमहो सर्वस्वमेवावनेः ॥ ७ ॥

लक्ष्मीर्याति ससत्वरं मुररिपोर्देवस्य वक्षस्थले
वीरश्रीरपि वीरवेश्मनि हरे स्तास्ताः समस्ताः कलाः ।
पौलोमीकुचकुंभपत्ररचनाचातुर्यचिंतामणौ
श्रीहम्मीर नरेश्वर त्वयि निराधारा हहा भारती ॥ ८ ॥

संति क्षोणिभुजः क्षितौ कति न ते ये स्वप्रियाप्रीतये
वाहं वाहमनेकबाहनिवहान् प्रौढ़िं दृढां तन्वते ।
म्लेछातुच्छकिरीटकोटिघटनैर्यो दंतुरं सत्वरं
चक्राणः क्षितिमंडलं स तु परं हम्मीर एकः कलौ ॥ ९ ॥

एधंतां प्रबलैर्बलैः स्वबिरुदान्नध्यापयंतां जनान्
गार्हतां नयवर्त्म मध्यमसमं स्फीतां वहंतां मुदं ।
बाधंतां युधि बाहुजेशनिकरान् प्रौढिं भजंतां तमां
एकस्मिंस्त्वयि वीर नाक मयिते स्वैरं वराकाः शकाः ॥ १० ॥

भोक्तुं ध्वांक्षमियेष विक्रमविभुः पंगुः स जैत्रो जले
मज्जद्राग्मलयैणराट्रिपुपुरो मार्दगिकत्वं दधौ ।
इत्थं स्वंस्म विडंबयंति कतिनो हम्मीरराजन् परं
यत्वं चक्रिय तच्चकार कुरुते कर्त्ताथवा कः कलौ ॥ ११ ॥

संध्यावंदनकर्मकर्मठधियो माद्यन्मराला इवा-
मज्जन् पद्मसरोवरे श्रितमुदो यन्नानिशं वाडवाः ।