पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२८
[सर्गः
श्रीहम्मीरमहाकाव्ये

निषादी पदगः सादी रथी वा यो यथाऽमुना ।
निहतः स तथैवास्थात् चिवन्यस्त इवोच्चकैः ॥ २१३ ॥

वरीवर्षन् शरासारै स्तपात्ययपयोदवत् ।
नृपः कदर्थयामास वक्त्राभोजानि वैरिणां ॥ २१४ ॥

भृशं शरप्रपातेना--कुलयन्मत्तवारणं ।
तदारोढुश्च तस्यापि मदं स उदतीतरत् ॥ २१५ ॥

रतिपालवदेतेपि जाता इत्यपवादतः ।
भीता इवास्यारात्यंगं भित्वा दूरं ययुः शराः ॥ २१६ ॥

अत्यर्जुनं धनुर्विद्यावेदिनामपि विद्विषां ।
कोदंडस्थं करस्थं च गुणं चिच्छेद पार्थिवः ॥ २१७ ॥

धनुर्गुणटणत्कार--श्रुत्यैव त्यक्तजीविताः ।
द्विषो नान्वभवस्तस्य शरप्रहरणव्यथां ॥ २१८ ॥

नृपेण मध्यतश्छिन्नै भूर्गताग्रैर्द्विषच्छिरैः ।
रणांगणमभाल्लून--तिलक्षेत्रमिवांतकं ॥ २१९ ॥

शरौघान् क्षिपतस्तस्य शकराजवरूथिनी ।
वसुहीनस्य वेश्येव क्षणेनासीत्पराङ्मुखी ॥ २२० ॥

नृपः कांश्चिदुरःपूरं पूरयामास सायकैः ।
दूर्वालावं लुलावोच्चैः कांश्चित्खड्गेन मध्यतः ॥ २२१ ॥

वीरोसौ समरेऽरीणां तथात्र कदनं व्यधात् ।
यथामीभिर्यमस्यापि संकीर्णमभवद्गृहं ॥ २२२ ॥

सध्वजान् खंडयन् दंडान् व्यध्यन्नश्वान् ससादिनः ।
द्विधापि विग्रहं भिंदन् सोऽरेश्चक्रे चिरं रणं ॥ २२३ ॥

अतिधारानिषून्वर्षन् रिपुक्षेत्रेषु भूरिषु ।
चाक्षुषः श्रावणो जज्ञे चित्रं हम्मीरभूपतिः ॥ २४ ॥

श्रीहम्मीरोथ वीरव्रजमुकुटमणिर्म्लेछबाणंप्रहारैः ।
सर्वांगेषु प्ररूढैः क्षितितलमभितो भावितो भीष्मकर्म्मा ।