पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३ ]
१२५
हम्मीरराज्ञस्वर्गगमनम्


बभौ परस्याः कस्तूरी--तिलकं कलिकाकृति ।
स्मरेण त्रिदिवं जेतुं सहितं धनुषीष्वव ॥ १७५ ॥
नासावंशाग्रतोऽन्यस्या मुक्तं मुक्ताफलं बभौ ।
तिलपुष्पाग्रतो यस्या वारिबिंदुरिव स्फुरन् ॥ १७६ ॥
कस्याश्चिदुरसि स्फारा मुक्ताहारलता बभौ ।
वितता हासधारेव निर्याता सृक्किणीद्वयात् ॥ १७७ ॥
रेणुसंगभयात्काम--स्पंदनांगमिवावृतं ।
बभौ नीलदुकूलेन कस्पाश्चिच्छ्रोणिमंडलं ॥ १७८ ॥
करद्वयांगुलीयानां मयूखैर्वृत्तवर्तिभिः ।
परीता हरिचापाभ्या मिव काचिदराजत ॥ १७९ ॥
आच्छिद्याहितचक्रांग-याननाशभंयादिव ।
रजे नियंत्रणान्यस्याः पादयोर्नृपुरच्छलात् ॥ १८० ॥
ततस्तुष्टो नृपश्छित्वा कबरीं स्वां वरीयसीं ।
मूर्त्तश्रृंगारसर्वस्व मिव तासां व्यशिश्नणत् ॥ १८१ ॥
पुत्रीं देवलदेवीं च दोर्भ्यामालिंग्य निर्भरं ।
नितरां निःश्वसन् क्रंदन् कष्टेन महता जहौ ॥ १८२ ॥
ऊचे च चेद्भवेत्पुत्री भूयात्तर्हि भवादृशी ।
परां कीटिं ययानायि गौर्येव जन्कौ निजः ॥ १८३ ॥
स्वर्नारीरूपलुब्धोसौ यदि न स्वीकरोति नः ।
तदास्मै प्राक् प्रतीत्यर्य मिमां दशयितास्महे ॥ १८४ ॥
इति ध्यात्वेव तां वेणीं हृदि विन्यस्य सुभ्रुवः ।
ज्वलद्धनंजयज्वालां-करालां प्रावैिशंश्चितां ॥ १८५ ॥
स्वास्त्रीरूपवशीकृतो यदि कदाप्यस्मानग्रं स्वप्तियाः
स्वीकर्त्ता न तदा प्रतीतिमनयास्योत्पादयिष्यामहे ।
ध्यात्वेवेति निधाय तां स्वहृदये वेणि विभोस्ता ज्वलत्-
श्रीखंडाऽगरुसारचंदनचितां सद्योप्पविक्षंश्चितां ॥ १८६ ॥