पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२४
[सर्गः
श्रीहम्मीरमहाकाव्ये

बंधूनां वीरमादीनां विमूर्छोथाश्रुसेवनैः ।
लगित्वा महिमासाहेः कंठे व्यलपदित्यसौ || १६२ ॥

हा कंबोजकुलाधार हा कीर्तिकुलमंदिर ।
हानन्यजन्यसौजन्य हा धन्यतमविक्रम ॥ १६३ ॥

हा क्षत्रैकव्रतागार हा विश्वजनवत्सल ।
कथंकारं भविष्यामि प्राणदोप्यनृणस्तव ॥ १६४ ॥

मत्तो नैवाधमः कोपि त्वत्तो नैवोत्तमः परः ।
अध्यायं मंदधी स्तादृगीदृग्प्रेम्ण्यपि यत्त्वयि ॥ १६५॥

प्रातिकूल्याद्विधेर्जाता ममेयं यदि दुर्मतिः ।
आश्वक्रियैतत्त त्किं त्वं यदा भाव्यं हि नान्यथा ॥ १६६ ॥

पुमानात्महितं कर्तुं धियं-त्यनेकधा ।
सा सतीव पतिं क्वापि भवितव्यं जहाति न ॥ १६७ ॥

अन्यथैव विचार्यते पुरुषेण मनोरथाः ।
दैवादाहितसद्भावा कार्याणामन्यथा गतिः ॥ १६८ ॥

विनिवृत्तस्ततो मान मन्नमालोक्य कोष्ठगं ।
किमेतदिति पप्रच्छ जाहडं जगतीपतिः ॥ ५६९ ॥

उक्तायामथ तेनात्म-बुद्धौ प्रोवाच पार्थिव ।
त्वन्मतौ पतताद्वत्वं यया जज्ञे कुलक्षयः ॥ १७० ॥

ततः प्रदाय पैौराणां मुक्तिद्वारं स युक्तिवित् ।
प्रवेष्टुं ज्वलने शिष्टमतिरादिष्टवान् प्रियाः ॥ १७९ ॥

स्वयं च कृत्तदात्तादि-धर्मोऽर्चितजनार्दनः ।
क्षणं पद्मसरस्तीरे निषसादं विषादमुक् ॥ १७९ ॥

आरंगदेवप्रमुखो अथ ता दिव्यभूषणाः |
तत्र स्नात्वा नृपं नत्वा तस्थुरूर्ध्वंदमाः पुरः ॥ १७३ ॥

कस्याश्वित् कर्णयोः स्वर्ण--कुंडले रेजतुस्तमां ।
चक्रे इव जगज्जैत्रे रतितत्प्राणनाथयोः॥ ५५४ ॥