पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३]
१२३
हम्मीरस्वर्गगमनवर्णनम्


प्राणानपि मुमुक्षामो वयमात्मक्षितेः कृते ।
क्षत्रियाणामयं धर्मो न युगांतेपि नश्वरः ॥ १४९ ॥

स एव क्षत्रियः प्राणां-तेपि यो हुंकृतौ क्षमः ।
किं नोदाह्रियते व्यक्त मिह राजा सुयोधनः ॥ १५० ॥

यूयं वैदेशिकास्तद्व: स्थातुं युक्तं न सापदि ।
पिपासा यत्र कुत्रापि ब्रूत तत्र नयामि यत् ॥ १५१ ॥

नृपस्य वचसा तेन प्रासेनेव हतो हृदि ।
मूर्छया प्रपत्तन्नुच्चै रवष्टब्ध इव कुधा ॥ १५२ ॥

एवमस्त्विति जल्पाको यहिमाभ्येत्य मंदिरं ।
कुटुंबमसिसात्कृत्वा नृपं गत्वेदमब्रवीत् ॥ ५५३ ॥

पाणिगृहीती त्वद्धातु र्गंतुमुत्कंठिताप्यसैौ ।
इलाविलासिनी कांतं मामाहेति सगद्गदं ॥ १५४ ॥

कांतैतावंति वर्षाणि तस्थिवांसो यदोकसि ।
अप्यात्तानुभवं नैवा स्मार्ष्मम शत्रुपराभवं ॥ १५५ ॥

यस्य प्रसार्दैः संप्राप्त-सौख्यंलक्षैर्निरंतरं ।
अबोधि नापिं तिग्मांशुरुदितोस्तमितोपि वा ॥ १५६ ॥

तमिदानीमदृष्ट्वेव यद्येवं नाथ गम्यते ।
पश्चात्तापहतं तर्हि मनः केनोपशाम्यति ॥ १५७ ॥

प्रसाद्यागत्य तत्सद्यो मंदिरं मेदिनीपते ।
स्वदर्शनामृतेः पश्चात्तापतप्तं निषिचंतां ॥ १५८ ॥

एवमभ्यर्थितस्तेन महिमासाहिना विभुः ।
आलंब्य तद्धुजादंडं सादरं सानुजोचलत् ॥ १५९ ॥

आसाद्य तद्गृहं भूपौ यावद्वर्तविशात्यसौ ।
कुरुक्षेत्रमिवाद्राक्षी त्तावत्सर्वं तदंगणं ॥ १६० ॥

असृक्पूरे शिरांतीह शिशूनां योषितामपि ।
तरंत्यवेक्ष्य मूर्छालः क्ष्मापालः क्ष्मातलेऽपतत् ॥ १६१ ॥

---