पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२२
[सर्गः
श्रीहम्मीरमहाकाव्ये


कुर्वन्नपि हितं मूर्खोंऽहितायैव प्रगल्भते ।
अत्रोदाहरणं व्यक्तं किंन्न पश्यति जाहडं ॥ १३८ ॥

तद्गिरा चितयाचांतो भूकांतोभ्येत्य मंदिरं ।
उच्चंद्रे विगलत्तंद्र श्येतसीति व्यचिंतयत् ॥ १३९ ॥

अमानैरपि सन्मानै र्दानैस्तैस्तैरनेकधा ।
पूजितौ सत्कृतौ शश्व द्यौ मया भ्रातराविव ॥ १४० ॥

यदि तावप्यहो स्वामिद्रोहमेवं प्रचक्रतुः ।
तदा स्वभावनीचानां परेषां गणनास्तु का ॥ १४१ ॥

साजात्यात्तस्य संगम्य रिपोश्चेन्मुद्गला अमी ।
परः प्रेममदुस्तस्य महद्भावि विडंबनं ॥ १४२ ॥

यथा कथंचिदर्हास्त द्विसृष्टुं स्वपुरादमी ।
परः प्रेमपरोप्युचैः परत्वं यन्न मुंचति ॥ १४३ ॥

एतस्मिन्नंतरे द्वास्यो विदग्धः कोपि मागधः ।
प्रत्यूषोन्मेषकं काव्य-द्वयमेतदपीपठीत् ॥ १४४ ॥

कोकीनिश्वासवातज्वलिततमतमोगारैवभातरागा-
र्चिष्मत्स्थव्योममूषाजठरविनिहितेपास्तनिःशेषदोषे ।
क्षिप्त्वा प्रत्यूषकल्कं शशभृतिविशदे पारदे कालयोगी
भास्वंतं निर्मिमीते नवमिव कनकं भूषणार्थं दिनस्य || १४५ ॥

आयातेन वितन्वता हृदि करस्पर्शं भृशं प्रेयसो-
न्निद्रत्वं गमितापि तिग्मरुचिना यांतीव निद्रालुतां ।
अप्रौढेव सरोजकोशविगलद्भृंगावलीझंकृतैः
सोत्कंपं वितनोति पश्य नलिनी प्रौढाप्यहो हुंकृति ॥ १४६ ||

प्रीतस्तदर्थचारिणा नृपस्तत्पारितोषिकं ।
दत्वा क्षणमुपाक्रांस्त ब्राह्ममौहूर्तिकीं क्रियां ॥ १४७ ॥
 
अथ प्रातरधिश्रित्य सभां स क्षितिवल्लभः ।
स्वतत्सहोदराध्यक्षं महिमासाहिमब्रवीत्॥ १४८॥