पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६]
१२१
देवल्लदेवीकन्यासंवादः


दुर्लभं नृभवं प्राप्य द्वयमेवार्जयेत्सुधीः ।
कीर्तिं धर्मं च तौ सम्य---क्कुलाचारप्रपालनात् ॥ १२५ ॥

पूर्वाचारं निहत्योच्चैः सुखं हंत चरंति ये ।
आज्ञालोपान्न किं पापै र्हतास्तैः पूर्वजा निजाः ॥ १९६ ॥

आचाहमानमप्याद्यै र्यन्नाकृत्यं कृतं पुरा ।
तत्कुर्वन्नधुनाहं तान् कथं वक्ता स्वपूर्वजाम् ॥ १२७ ॥

[यतः]पितर्युपरते यस्तु नोद्वहेत्पैतृकीं धुरं ।
तेन नैयोपदेष्टव्याः स्वस्य वंशस्पय पूर्वजाः ॥ १२८ ॥

बद्धवाचं विधायेति प्रतीपोक्तितरंगितैः ।
स्वावासं प्रेषयामास सद्यस्तां क्षितिवासवः ॥ १२९ ॥

इतः स रतिपालोपि तूर्णं गत्वा तदालयं ।
कलयन्नाकुलीभावं रणमल्लमभाषत ॥ १३० ॥

भ्रात ! किं सुखमासीन स्त्वरस्व प्रपलायितुं ।
सेवाहेवाकिनां शत्रुर्बद्धुमभ्येति यद्विभुः ॥ १३१ ॥

सुधांशौ विषवत्तस्मि न्नेतत्संभाव्यते कथं ।
इत्याक्षिप्तवचास्तेन रतिपालः पुनर्ज्जगौ ॥ ॥ १३२ ॥

स पंचषैर्जनैर्युक्तो यदि सायं त्वदालयं ।
एति तन्मे वचः सत्य मित्युक्त्वासात्वगाद्गृहं । १३३ ॥'

अथ दृष्ट्वा यथादिष्ट मायांतं स क्षितीश्वरं ।
जातप्रतीतिरुत्तीर्य दुर्गाद्भीत्यामिलद्रिपोः ॥ १३४ ॥

उत्तीर्य रतिपालोपि दुर्गोत् स्वर्गादिवोच्चकैः ।
शिश्राय निरयावासमिवावासं शकेशितुः ॥ १३५ ॥
 
तयोस्तच्चेष्टितं दृष्ट्वा कलि धिक्कलयन्नयं ।
कोशेऽन्नं कियदस्तीति नृपः पप्रच्छ जाहडं ॥ १३६ ॥

वदामि यदि नास्तीति तदा संधिर्भवेत्ध्रुवं ।
भाव्यर्थभावाद्ध्यात्वेति जगौत् तं कियदित्यसैौ ॥ १३७ ॥

6 k