पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२०
[सर्गः
श्रीहम्मीरमहाकाव्ये

जामाता भूपतिस्तादृग्सुखं स्वक्षितिरक्षणं ।
खलूक्त्वा बहु सर्वेषां वयमेव किलोपरि ॥ ११२ ॥

त्यजेदेकं कुलस्यार्थे नीतिरित्याह वाक्पतिः ।
त्रातुमावर्धित क्ष्मां मां ददतस्तव का क्षतिः ॥ ११३ ॥

तन्निधेहि धियं तत्वे विधेहि समयोचितं ।
पिधेहि मा च मद्वाक्यं शकेंद्राय प्रदेहि मां ॥ ११४ ॥

अयशःपटनिर्माणतुरीं तच्चातुरीमिति ।
श्रुत्वा भृशं स जज्वाल नृपतिस्तर्पिताग्निवत् ॥ ११५ ॥

जगाद च सुते नैत त्धुवं त्वन्मतिवल्गितं ।
अस्पृष्टपापपंकानां कुमारीणामधीरिति ॥ ११६ ॥

शिक्षयित्वेति पापिन्या त्वमिह प्रेषिता यया ।
छिनद्मि रसनां तस्या बिभेमि स्त्रीवधान्न चेत् ॥ ११७ ॥

त्वद्दानेन यदिप्स्येत प्राज्यराज्यसुखासिका ।
त त्किं न जीवितव्याशा पुत्रकालेयभक्षणैः ॥ ११८ ॥

त्यजेदेकं कुलस्यार्थे इति नीर्तिं यदभ्यधाः ।
शैशवात्तन्न तेद्यापि तत्परार्थे समर्थता ॥ ११९ ॥

त्याज्य एकः कुंलस्यार्थे तस्माद्धीनतरः स चेत् ।
अहिदष्टो ययांगुष्ठः छेद्यो जिव्हापि किं तथा ॥ १२० ॥

सत्यामप्यासमुद्रोर्व्या कुले सारं त्वमेव नः ।
न चेच्छकोपि तां हित्वा कथं त्वामेव याचते ॥१२१ ॥

यदूचे मयि दत्तायां किंकिं भावि न ते हितं ।
तदेतदपि ते बाल-लीलोन्मीलितमंगजे ॥ १२२ ॥

सर्वात्मना निकृष्टाय प्रकृष्टाय गवाशिने ।
शकाय त्वयि दत्तायां कुतो हंत हितार्जनं ॥ १२३ ॥

अयशःपटहो लोके परलोके च दुर्गतिः ।
स्वकुलाचारविध्वंसो धिक् नृणां जीवितं ततः॥ १२५ ।।