पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२६
[सर्गः
श्रीहम्मीरमहाकाव्ये


विसृष्ठोत्यांजलीन् तासां दत्वा जाजः सभूभुजा ।
अगात् छित्वा द्रुतं क्षिप्ता-ष्ठस्त्र्येकां गजमस्तकः ॥ १८७ ॥

किमेतदिति राज्ञोक्ते सोवक्राजन् यथा पुरा ।
रावणः शंभुमानर्चं तथात्वामर्चयाम्यहं ॥ १८८ ॥

तच्छिरांसि नवैतानि रक्षोहस्तपदे पुनः ।
शिरो ममेदमित्युक्त्वा स्वं च शीर्षमदीदृशत् ॥ १८९ ॥

राज्यार्थी सोदरं हित्वा वीरमः स्थितवामिति ।
जनापवादभीतेन वीरमेण तिरस्कृतं ॥ १९० ॥

वितीर्य जाजदेवाय ततो राजयं मुदा नृपः ।
द्रव्यं क्व निक्षिपामीति चिंतयन् निद्रयादृतः ॥ १९१ ॥

तदा पद्मसरः स्वप्ने ऽभ्येत्य भूपमदो वदत् ।
म्लेंछा धनं मयि क्षिप्तं लप्स्यंते नाप्यसुव्यये ॥ १९२ ॥

सर्वेपि रतिपालाद्या नीचा द्रोहमयासिषुः ।
एते भठा अहं दुर्गस्तुभ्यं द्रुह्यंति नो पुनः ॥ १९६ ॥

अथापनिद्रभूपाला--देशात्सर्वं स जाहडः ।
प्रक्षिप्य सारं कासारे तमूचे किं करोम्यहं ॥ ९९४ ॥

उक्तो निदेशं देहीति श्रीहम्मीरेण वीरमः ।
कूष्मांडवच्छिरस्तस्य छित्वा भूमौ व्यलोडयत् ॥ १९५ ॥

अथ श्रावणमासस्य सितषष्ठ्यां रवौ निशि ।
दिवि कीर्तिं कलंतीं स्वां विलोकितुमिवोत्सुकः ॥ १९६ ॥

अहंकारैरिवाध्यक्षै र्मूत्तैर्वीररसैरिव ।
अन्वितो नवभिर्वीरै रणं शिश्राय पार्थिवः ॥ १९७ ॥

आगाद्धम्मीर इत्युक्ति--श्रुत्या व्यंजितविक्रमः ।
ससैन्यः शकराजोपि भेजे तत्राभ्यमित्रतां ॥ १९८ ॥

एकस्तस्य नृपस्याग्रे वीरमौलिः स वीरम: ।
बभौ चंपाधिपः प्रौढः कौरवाधिपतेरिव ॥ १९९ ॥