पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११८
[सर्गः
श्रीहम्मीरमहाकाव्ये

किं जातं नीयते कोशो यदि निःकोशतां व्ययैः ।
किं शुष्यति समुद्रोपि वरिभिर्वारिदाहृतैः ॥ ८६ ॥

त्वरे प्रयाहि यत्कर्त्ता कर्तां तद्भविता ध्रुवं ।
भर्त्सनापरमेवं तं निर्भर्त्स्याहमपीयिवान् ॥ ८७ ॥

विशंके रणमल्लोसौ रुष्टः केनापि हेतुना ।
तेनाज्ञायि ध्रुवं येन दृढां प्रौढिं वहत्यसौ ॥ ८८ ॥

तत्पंचषैर्जनैर्युक्तो गत्वा सायं तदालयं ।
तं प्रसादय सद्योपि किंमात्रोसौ शकेश्वरः ॥ ८९ ॥

त्वरयित्वेति भूकांतं रणमल्लानुरंजने ।
वीरम्ं निकषाभूय रतिपालो विनिर्ययौ ॥ ९० ॥

तदा चास्य मुखाद्गन्धः प्रसंसार मदोद्भव। ।
अंगादन्यप्रियाश्लेषसंशीत्वर्या इवानिलः ॥ ९१ ॥

दाक्ष्यात् विज्ञायते नैनं संगतं शत्रुभूपतेः ।
नृपं विज्ञापयामास वीरमो रहसि स्थितं ॥ ९२ ॥

निर्यतोस्य मुखाद्राजन् मदगंधस्तथा ययौ ।
जाने मयैष पापीयान्निश्चितं संगतो द्विषः॥ ९३ ॥

कुलं शीलं मतिर्लज्जाऽभिमानः स्वामिभक्तता ।
सत्यं शौचं च न क्वापि जृंभते मद्यपायिनि ॥ ९४ ॥

अकृत्ययकरणागम्य---गमनाभक्ष्यभक्षणात् ।
मद्यं विशेष्यते यस्मादस्मात्संपद्यते त्रयं ॥ ९५ ॥

तथा हि स ऋषिः पीत्वा मधु वेश्यामरीरमत् ।
असिस्वदश्च गोमांसं लैिगंभंगमरीरचत् ॥ ९६ ॥

असिसात् क्रियते स्वामिंस्ततो यद्येवमेव तत् ।
स शकेशो निष्फलांभः सद्यस्तर्हि प्रयात्यसौ ॥ ९७ ॥

वाचमाचम्प तस्येत्थं विश्रम्य क्षणमायतौ ।
उपाददे नृपो वाचं वंचितामृतचंचुतां ॥९८॥