पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३]
११९
रतिपालविज्ञाप्तिः

उदेति काले कस्मिंश्चित्प्रतीच्यामपि भास्करः ।
भज्यमानं परं दुर्गं न तिष्ठेदिति मे मतिः ॥ ९९ ॥

तदस्मिन्निहते जाते दुर्गभंगे च दैवतः ।
लोकानिति प्रजल्पाकान्निरोद्धुं कतमः क्षमः ।। १०० ॥

ध्रुवं सपरिवारोपि दुर्मतिर्विभुरेष नः ।
यदेवमविमृश्यैव रतिपालं प्रजघ्निवान् ॥ १०१ ॥

जीवयत्यत्र दुर्गेस्मिन् विलसंतीति किं शकाः ।
पारींद्रे सति किं तस्य गुहायां कोपि दीव्यति ॥ १०२ ॥

हनूमदयनं यद्व दभविष्यज्जितेऽमुना ।
हतेत्र भविता तद्व द्रतिपालायनं क्षितौ ॥ १०३ ॥

विरम्यतां तदेतस्मा द्भाव्यमस्ति यदस्तु तत् ।
रावणादिभिरप्युग्रै र्न भाव्यं रुरुधे यतः ॥ १०४ ॥

उक्त्वेति विरते राज्ञि प्रससार पुरांतरे ।
वार्ता नृपं शकाधीशो यत्पुत्रीमेव पाचते ॥ १०५ ॥

इतश्व राजपत्नीभि रनुशास्य प्रणोदिता ।
पुत्री देवल्लदेवीति नत्वा भूपं व्यजिज्ञपत् ॥ १०६ ॥

हाहा तात मदर्थं किं राज्यं विप्लावयस्यदः ।
किं कीलिकार्थं प्रासादं प्रपातयति कश्चन ॥ १०७ ॥

प्रभूता अपि पुत्राः किं कुर्युः पूर्वं तमोगजाः ।
परार्थमेव वर्धेत या क्षुद्रश्रीरिवान्वहं ॥ १०८॥

मत्प्रदानेन साम्राज्यं चिरं यत्क्रियते स्थिरं ।
तत्काचखंडदानेन रक्षा चिंतामणेर्न किं ॥ १०९ ॥

परासोर्यन्नं कुत्रापि जीवति तनुंज्ञां वरं ।
दृष्टाहि पुनरावृतिर्जीवतां न गतायुषां ॥ ११० ॥

नीतिः स्वहितमालोच्य व्ययं कुर्याद्विचक्षणः ।
तत्तात मयि दत्तायां किं किं भावि न ते हितं ॥ १११ ॥