पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८४
[सर्गः
श्रीहम्मीरमहाकाव्ये

स्फुटिते त्वदृशौ नूनं यन्नादर्शि शको बली ।
स्वयं पश्चाद्यदस्थासी स्तन्न पुंस्त्वमपि त्वयि ॥ २५२ ॥

साक्रोशमित्युपालभ्या-भिसभ्यं भूपतिर्मुहुः ।
मुष्कयुग्मच्छिदा पूर्वं तद्दृशौ निरचीकसत् ॥ १५३ ॥

पंडोर्विदुरवत्तस्य राज्ञोऽभूदनुजो जयी ।
भोजदेवाभिधः खड्ग-ग्राहीत्यपरनामभाक् ॥ १५४ ॥

धर्मसिंहपदं तस्मै तुष्टोथ प्रददे नृपः ।
तं च निर्वासयन् देशादमुनैव न्यषिध्यत ॥ १५५ ॥

अथापमानात्सोभ्येत्य गुप्तवैरः स्वमंदिरं । -
अधीतीभरते धारां देवीं नृत्यमशिक्षयत् ॥ १५६ ॥

तां च प्रेष्यानिशं नृत्य-च्छलात्पार्थिवपर्षदि ।
वेश्मस्थोपि विदामास स सर्वां नृपतिस्थितिं ॥ १५७ ॥

चिंताचितांगी सान्येद्यु रागता नृपपर्षदः ।
पृष्टांऽधेन जागौ चिंता--कारणं हृद्विदारणं ॥ १५८ ॥

ताताद्य वेधरोगेण मृताऽश्वश्रवणात् विभोः ।
प्रीत्यै न गीतनृत्यादि चिंता तेनेयमुल्बणा ॥ १५९ ॥

श्रुत्वैत्यसाविमामाह चिता मास्म कृथा वृथा ।
तं प्राप्तावसरं किंतु पार्थिवं प्रार्थयेरिति ॥ १६० ॥

आसाद्यते विभो धर्म-सिंहश्र्येत्स्वपदं पुनः ।
मृतेभ्यो द्विगुणानश्वा न्तदसावानयेत्पुनः ॥ १६१ ॥

ओमिति प्रतिपद्यैषां गता राज्ञे तदूचिषी ।
लोभात्सोप्यंधमाहूया-ध्यकार्षीत्स्वपदे पुनः ॥ १६२ ॥

विवेकदीपो दीप्येत तांबद्दृदि सतामपि ।
तृष्णाशंझामरुद्याव न्न भजेदुन्मदिष्णुतां ॥ १६६ ॥

तृष्णावल्लिरियं कापि नवैव प्रतिभासते ।
सद्विवेककुठारोगा न्न वरं यत्र कुंठतां ॥१६४॥