पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९]
८५
हम्मीरदेवदिग्विज्ञयवर्णनम्

बिंदवोपि स्फुरल्लोभ-मदेनांधंभविष्णवः ।
सपत्नान्सोदरीयंति सपत्नीयंति सोदरान् ॥ १६५ ॥

प्रचिकीर्षन्नथामर्षा दंधो वैरप्रतिक्रियां ।
चक्रे तद्राज्यमुच्छेत्तुं स उपायान्दुरायतान् ॥ १६६ ॥

लोभदृष्टिं नृपं कृत्वा द्रविणादानवर्त्मना ।
स प्रजाः पीडयामास चंडदंडप्रपातनैः ॥ १६७ ॥

गृह्णन्नश्वधनेभ्योऽश्वान् धनवद्भ्यो धनानि च ।
क्रूरकर्मा स लोकानां क्षयकाल इवाभवत् ॥ १६८ ॥

द्रव्यैः संपूरयन्कोशं राज्ञोऽभूत् भृशवल्लभः ।
वेश्यानां च नृपाणां च द्रव्यदो हि सदा प्रियः ॥ १६९ ॥

प्रज्ञादंडेन यत्तेन प्रतेने कोशवर्धनं ।
तत्किं स्वस्यैवे मांसेन न स्वदेहोपबृंहणं ॥ १७० ।।

अथ स्वपदभोक्तृत्वात् बद्धवैरश्र्यिरं हृदि ।
स भुक्ताब्दव्ययादाय-शुद्धिं भोजमयाचत ॥ १७१ ॥

क्रुद्धोऽधंस्फूर्तिमालोक्य भोजदेवोथ सत्वरं ।
गत्वा व्यजिज्ञपत् भूपं मौलिमैलीयतांजलिः ॥ १७२ ॥

देवस्य यदि मे प्राणैः कार्यं गृह्णातु तर्हि तान् ।
न सहे परमंधस्य वाक्यतोदकदर्थनां ॥ १७३ ॥

निजगाद नृपो यस्य मयि भक्तिरनश्वरी ।
न लुप्यतेऽत्र केनापि धर्मसिंहस्य शासनं ॥ १७४ ॥

स्वामीव स्वामिनां मान्यः सेवनीयोऽनुजीविभिः ।
सुस्थिरस्थाणुतत्कारात् अनड्वान् किन्न पूज्यते ॥ १७५ ॥

भाषणेनामुना रौद्र-दृग्वत्नालोकनेन च ।
नृपं दुष्टाशयं ज्ञात्वा भोजदेवः स शुद्धधीः ॥ १७६ ॥

निरीहचित्तवत् तस्य सर्वस्वमपि दत्तवान् ।
मूलाद्विनष्टे कार्ये हि किं कुर्यात् बलवानपि ॥ १७७ ॥ युग्मं