पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९]
८३
हम्मीरदेवदिग्विजयवर्णनम्


दंतिदंते पदं दत्वा प्रहरंतो निषादिनः ।
चेतांसि पातयामासुः सादिनां रथिनामपि ॥ १३९ ॥

निषादिनो न ते ते न सादिनो न च ते भटाः ।
उर:पूरमपूर्यंत चाहमानशरैर्न ये ॥ १४० ॥

हयान्केचिद्गजान्केचित् शस्त्राण्येके रथान्परे ।
हायं हायं स्म नश्यंति काकनाशं शकायुधाः ॥ १४१ ॥

केचित्तृणं दधुर्दद्भिर्निपेतुः केपि पादयोः ।
त्वद्गौरित्यवदन्केपि जीवं त्रातुं शकब्रुवाः ॥ १४२ ॥

इत्थं भंत्क्वा शतानीकं भीमसिंहो न्यवर्तत ।
अनुप्रतस्थे प्रच्छन्न मुल्लूखानो प्यमर्षणः ॥ १४३ ॥

बाहुजा लुंठितानेक-स्वर्णकोटीरकंकटाः ।
जितकाशितया भीमं पश्चांत्त्यक्त्वाऽगमन्पुरः ॥ १४४ ॥

अद्रिघट्टान् विशन् भीम-सिंहोपि परया मुदा ।
आच्छिद्य स्वीकृतान्युच्चैः शकवाद्यान्यवीवदन् ॥ १४५ ॥

यत्र यत्र स्वकातोद्य---निर्घोषः प्रसरत्परं ।
तत्र तत्र जयं मत्वा गंतव्यं निखिलैरपि ॥ १४६ ॥

इति संकेतनाद्भ्रांता मन्वाना जयमात्मनः ।
तदाभाव्यर्थभावेन मिमिलुर्यवना जवात् ॥ १४७ ॥

मिलितं स्वबलं वीक्ष्य शको योद्धुमढौकत ।
ववले भीमसिंहोपि तादृशाः किमु कातराः ॥ १४८ ॥

तत्र कृत्वा महायुद्धं शकान् हत्वा परः शतान् ।
कांडखंड़ितसर्वांगो भीमसिंहो व्यपद्यत ॥ १४९ ॥

जितकाशी शकेंद्रोपि शिबिरं प्राप्य सस्वरं ।
बाहुजेभ्यः पुनर्बिभ्यत् ववले स्वपुरं प्रति ॥ १५० ॥

अथ पूर्णव्रतो धर्म-सिंह मत्याद्रिघट्टकान् ।
हित्वा ऽगतं नृपो भीम-सिंहं मत्वा तमाह्वयत् ॥ १५१ ॥