पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८२
[ सर्गः
श्रीहम्मीरमहाकाव्ये

क्षणयायार्वरैः प्राणै श्र्यिरस्थास्नुयशोर्जनात् ।
भेजिरे भटकोटीरा दिव्यां व्यवहृतिक्रियां ॥ १२६ ॥

उत्प्लुत्योत्प्लुत्य धार्वतः सादिशीर्षच्छिदेच्छया ।
जीवंतोपि येियासंत इव स्वर्गं बभुर्भटाः ॥ १२७ ॥

असृजारुणिता रेजु वीराणां तरवारयः ।
लोला इव पलादानां रणे कीलालपायिनां ॥ १२८ ॥

लग्रमात्रा अपि भटान् प्रापर्यत्यो यमोदरं ।
यमदंष्ट्रनिजं नाम निन्यिरे चरितार्थतां ॥ १२९ ॥
 
खड्गलूनपतन्मुंड-दंतुरेपि रणांगणे ।
धावंतो नास्खलन्वीराः स्वशौर्यालंबिता इव ॥ १३० ॥

त्वत्कुचोन्नतिहृत्कुंभा कुंभिनोद्य हता रणे ।
इत्येके स्रीप्रतीत्यर्थ दंतिदंतानलासिषुः ॥ १३१ ॥

समप्रदेशमापन्नान् यवना वीक्ष्य बाहुजान् ।
अधार्वत पुरस्कृत्य वारणान्वीरवारणान् ॥ १३२ ॥

चाहमानैरुरःपूरं पूरिता मर्मभिच्छरैः ।
तस्थुरूर्ध्वदमा एव द्विट्गजा स्तंभिता इव ॥ १३३ ॥

तदा भटप्रकांडानां युद्धं किमिव वर्ण्यते ।
यदयुध्यत शास्त्राण्य-प्यन्योन्यास्फालनच्छलात् ॥ १३४ ॥

बलोच्छलितधूलीभि र्महाध्वति प्रसर्पति ।
स्वान्योपलक्षणं जज्ञे केवलं स्वस्वभाषया ॥ १३५ ॥

एवं स्फुरति कीनाश - कोदिहत्तर्पणे रणे ।
धानापेषं स्म पिंषंति चाहमाना द्विषद्बलं ॥ १३६ ॥

शत्रुभीया कबंधांत-नैिर्विष्टजनरक्षणात् ।
मृते अपि भटाश्र्वित्रं न शरणयव्रतं जहुः ॥ १३७ ॥

दृढात्ततापतच्छत्रैः पर्यस्तै र्भटपाणिभिः ।
युयुत्सुरिव भाति स्म् तुदा ससरभूरपि ॥ १३८ ॥