पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८१
हम्मीरदेवदिग्विजयवर्णनम्


वारणेष्वक्षिपन् केपि प्रखरान् प्रखरा रणे ।
वाहानभ्युद्यतोत्साहा मंक्षु पर्याण्ययन् परे ॥ ११३ ॥

अबध्रन्केपि तूणीरा नगृह्णन् केपि मुद्गरान् ।
अकर्षन् केपि निस्त्रिंशा नवह्न्के हि खेटकान् ॥ ११४ ॥

चंडदंडप्रपातेन केचित् वाद्यान्यवीवदन् ।
योद्धृन् ज्ञापयितुं योद्धु सन्निधीभवितुं रयात् ॥ ११५ ॥

धीरत्वं प्रापयन् सैन्या नयोल्लूखाननायकः ।
निर्ययौ स्वयमारुह्य सिंधुरं सिंधुरोजसां ॥ ११६ ॥

वंशाग्रलंवितश्याम-सितचामरकैतवात् ।
लग्नगंगायमीलक्षं अंतरिक्षमज्ञायत ।। ११७ ।।

३ाकानां बाहुजानां च मिथोप्यथ निरीक्षणात् ।
अजागरीन्महॉवैरं दैत्यानां द्युसदामिव ॥ ९१८ ॥

पदगः पदगं सादी सादिनं रथिनं रथी ।
निषादिनं निषादीचे--त्यवृण्वन् सैनिका मिथः ।। ११९ ।।

माभूद्युद्धरसच्छेदो ऽस्माकं तापनतापनात् ।
इतीव प्राक् भटास्तेनु र्गगने कांडमंडपं ॥ ९२० ॥

अंगे लगंतः प्रत्यर्थि-पत्रिणो वीरकुंजरान् ।
सुखयामासुरेणाक्षी-कटाक्षा इव कामिनः ॥ ९९९ ॥

वीराः सर्वांगसंलमै रिपुक्षिप्तैः शिलीमुखैः ।
रेजु र्जयरमाश्लेष-सुखाद्रोमांचिंता इव ॥ १२२ ॥

नीरंध्रप्रसृतैर्बाणैः कल्पिते मेघमंडले ।
युक्तमेवोदडीयंत हंसा हृत्सरसोंऽगिनां ॥ १२३ ॥

वैरिवक्त्रसरोजेषु भ्रामयित्वा शिलीमुखान् ।
अपाययन्मनोहत्य तज्जीवितरसान्परे ॥ १२४ ॥

हर्षात्प्रनृत्यतां वीर-कोटीराणां रणांगणे ।
खाङ्काराः खङ्गदंडानां कस्यासन्न मनोमुदे ॥ १२५ ॥