पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८०
[ सर्गः
हम्मीरमहाकाव्ये


इतश्व शत्रुहृद्भल्लचां दिल्लचां शकमतल्लिका ।
बभूवाल्लावदीनाख्यो व्याख्यः शौर्यवतां धुरि ॥ १०० ॥

ज्ञातभूपस्वरूपेण तदा तेन स्वसोदरः ।
उल्छूखानाऽख्यया ख्यातो जगदे जगदेकजित् ॥ १०१ ॥

रणस्तंभपुराधीशो जैत्रसिंहोऽभवत्पुरा ।
प्रददौ स सदा दंडं मम चंडौजसो भयात् ॥ १०२ ॥

हम्मीरनामा तत्सूनु रधुनाऽखर्वगर्ववान् ।
दंडं दूरत एवास्तु न वाक्यमपि यच्छति ॥ १०६ ॥

स महौजस्तया शक्यो जेतुं नाभूदियञ्चिरं ।
व्रतेस्तिथीतयेदानीं लीलयैव विजीयते ॥ १०४ ॥

तद्गत्वास्यारणस्तंभ-तलं देशं विनाशाय ।
हते देशे स संस्थातुं सासहिः कति वासरान् ॥ १०५ ॥

इत्यवाप्य प्रभेोराज्ञा-मुल्लूखानोत्यमर्षणः ।
प्रतस्येष्ठायुतीमाना-श्ववारस्फारविक्रमः ॥ १०६ ॥

रंगत्तुरंगतुंगोर्मि र्गर्जद्विरदवारिदः ।
शाणोलेखितशस्त्रौर्वे रेजेऽस्य बलवारिधिः ॥ १०७ ॥

भुग्नयन् बलभारेण फटाटोपं स वासुकेः ।
प्रवेष्टुमक्षमोभ्यंत-र्वर्णनाशतटे स्थितः ॥ १०८ ॥

ज्वालयन्नुद्वसान् ग्रामान् आर्द्रबल्लांश्व चारयन् ।
आसन्नष्टादशान् घस्त्रान् सुखेनैषोत्यवाहयत् ॥ १०९ ॥

त्रिशुद्ध्यात्तव्रतत्वेन जोषं तस्थुषि भूपतैौ । ।
भीमसिंहोय सेनानी-र्धर्मसिंहधियोद्धुरः ॥ ११० ॥

उत्फालसमरोत्ताल--वीरवाराकुलं बलं ।
सहादाय महावीर्य श्वचालारिबलं प्रति ॥१११॥
 
युग्मं
चाहमानबलेवाद्य-माननिस्वाननिस्वनान् ।
निशम्य व्याकुलीभावं शिबिरे दधिरे शकाः ॥ ११२ ।।

|