पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९]
७९
हम्मीरऎवयागवर्णनम्

द्विजादेशान्नृपो यज्ञ-दीक्षामीक्षाकटाक्षितः ।
स कृतोपनिषद्वेदी वेदीपार्श्वमशिश्रियत् ॥ ८७ ॥

मंत्राहूतत्रयस्त्रिंश-द्दनुजद्वेषिकोटयः ।
जुव्हाति स्म बृहद्भानौ वाडवा द्रव्यमंडलं ॥ ८८ ॥

वेदमंत्रानुभावास्ता रुचिना शुचिना ऽमुना ।
पिपिंरे सर्पिषां विप्रा---र्पिताः स्फीताः परंपरा: ॥ ८९ ॥

तदर्थास्यसुधात्यागात् दाहभीचकिता इव ।
अापतंत्यपि हव्यानि तदा जगृहिरे सुराः ॥ ९० ॥

गायत्सु मधुरं वैदी-ऋचो विप्रेषु हर्षतः ।
चलत्कीलावलिव्याजा न्ननर्त्तेव हुताशनः ॥ ९९ ॥

नृपपुण्यप्रभावेण निःप्रत्यूहं द्विजेश्वराः ।
ययुः क्रतुक्रियापारं भवपारं तपस्विवत् ॥ ९२ ॥

हाटकानां ततः कोटिं क्षोणीं चाक्षीणसंपदं ।
भूदेवेभ्यो नृदेवोऽदा द्दक्षिणां चारुलक्षणां ॥ ९३ ॥

नृपविश्राणितस्वर्ण-कूटेषु नटतो द्विजान् ।
निरीक्ष्य निर्जरा मेरु--कोडक्रीडामदं ज्ञहुः: ।। ९४ । ।

इहैष स्वर्णदानेन तथाऽतूतुषदार्थिनः ।
तान्विहायोच्चकैर्दातॄ नुपास्थितं यथार्थिता ॥ ९५॥

रत्नराशिप्रदं केचि त्केचित्पुष्कलनिष्कदं ।
गजदं वाजिदं केचित् श्रीहम्मीरं तदास्तुवन्'॥ ९६ ॥

विश्राणनं सृजन् चिंता-कल्पनाकामनातिगं ।
स चिंतामणिकल्पद्रु-कामकुंभेष्वधात् घृणां ॥ ९७ ॥

सितोपलामिलन्मुग्ध-दुग्धादिरसपेशलं ।
राज्ञा तदा मुदा तेने प्राज्यं भोज्यं द्विजन्मनां ॥ ९८ ॥

ततः पुरोहितेनाभि-युक्तो युक्तं पुरोहितं ।
आददे नृपति: प्रीतो मारामेकं मुनिव्रतं ॥ ९९ ॥