पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७८
[सर्गः
श्रीहम्मीरमहाकाव्ये

व्याख्या धर्मार्थकामाख्या: पुरुषार्थास्त्रयोप्यमी |
यथायोगमवाप्तात्मा ऽवसरास्तं सिषेविरे ॥ ७४ ॥

अहिंसाटोपमाबिभ्रद्विलसत्सर्वमंगलः ।
महेश्वरोपि तद्राज्ये न विषादी जनोऽद्धुतं ।। ७५ ।।

कोटियज्ञफलं राज्ञा पृष्ठोन्योद्धुः पुरोहितः ।
विश्वरूपाख्ययाख्यातो व्याचख्याविति तं पटुः ॥ ७६ ॥

जित्वा भुजबलेनोर्वीं कोठियज्ञं यथोदितं ।
निर्मेिमाणो नृपः प्रीति-पात्रं स्यात् त्रिदिवश्रियां ॥ ७७ ॥

इति स्मृतिसुधांभोधि-छटाछोटपदुच्छवेिं ।
निशम्य तद्गिरं भूपस्तं क्रतुं कर्त्तुमैहत ॥ ७८ ।।

आहूताः पुरुहूतेन ततो भूमेः प्रमोदिना ।
मिमिलुर्वाडवास्तत्र दुष्कर्मोदधिवाडवाः ॥ ७९ ॥

अंतःस्फुरच्चतुर्वेद-सुधांभोधेरिवोर्मयः ।
रेजिरैऽगेषु विप्राणां गोपीचंदनभंगयं ॥ ८० ॥

नित्यस्नानवशात् पिँगी-भूतकुंतलकैतबात् ।
बिभ्राणैः परमं तेजः शिरस्यंतरमादिव ॥ ८१ ।।

द्विभ्रमक्षिप्तरुद्राक्षा-क्षमालाव्यपदेशतः।
भृंगैरिवांबुजभ्रांत्या लीनैर्भूषितपाणिभिः ॥ ८२ ॥

अंहोराशिपरित्रासि-काशीवासप्रकाशिभिः |
आययानं परानंदवर्षिभिश्च महर्षिभिः ॥ ८३ ॥

त्रिभिर्विशेषकं
मारेर्निवारणं सप्तं व्यसनानां च वर्जनं ।
मोक्षणं गुप्तिगुप्तानां प्रावर्ततं तदा पुरे ॥ ८४ ॥

तोरणभ्रूलतोत्तुंग-कल्याणकलशस्तनी ।
शुशुभे वेदिका तत्र यज्ञश्रीरिव देहिनी ॥ ८५ ॥

धूर्मस्तोममिषाद्धूप किल्बिषं विक्षिपाश्तिव ।
ज्वालांजिव्होत्र जज्वालः ज्लावजटिलितांबरः ॥७६॥