पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९]'
७७
ह्रस्मीदेवदिग्विज्ञयवर्णैनम्


कुंभिकुंभेक्षणादात्म--स्तनापह्रतिशंकिनी ।
काचिदन्वेषयामास पाणिना स्वमुरो मुहुः ॥ ६९ ॥

सव्यांगभूषणं सव्ये-तरांगे बिभ्रती परा ॥
साम्यं मिथोऽनयेरेव स्माहेव जितविश्वयोः ॥ ६२ ॥

पश्यंत्युदंचितग्रीवं पादाग्राक्रांतभूः परा ।
विजेतुं कुंभिनः कुंभा निवाभादुन्नमत्कुचा ॥ ६३ ॥

धम्मिल्लबंधे कस्याश्चि दंगुल्यंतर्विनिर्गता ।
कलिका चंपकस्येव रेजे पत्रावलीवृता ॥ ६४ ॥

कराब्ज एव बिभ्राणा रेजेन्या कनकावलीं ।
यूनां नेत्रकुरंगाणां क्षेप्तुकामेव वागुरां ॥ ६५ ॥

सुप्रसाधितसव्यांघ्री रणद्भि र्नूपुंरैः परा ।
अर्धनारीश्वरालेाक-रागिणां रागमादधे ॥ ६६ ॥

शिरस्यपिहितेन्यस्या रक्षा वेणिमुखस्थिता ।
फणाभृतः फटाटोपे फणामणिरिवाबभौ ॥ ६७ ॥

तानवं प्रापयन्मध्यं वक्षोजौ गैौरवं नयत् ।
स्त्रीणामूर्ध्वस्थितं रेजे प्रभुशक्तिमिवाश्रितं ॥ ६८ ॥

दृग्द्वयॆन पिबंत्योस्याऽसीमं लावण्यवारिधिं ।
जिग्युश्चलुत्रयापीत-ससीमाब्धिं मुर्नि स्त्रियः ॥ ६९ ॥

अवाप्तावसराः काश्चित्कटाक्षैर्विव्यधुर्नृपं ।
ता धानुष्क इवाऽमुष्य कामः काडैर्व्यडंबयत् ॥ ७० ॥

पिबंत्ये नृपलावण्य--सुधां तृप्तिं न लेभिरें ।
तथापि शिरसः कंपं सद्यः काश्चन तेनिरे ॥ ७१ ॥

इत्थं पुरवरांगीभि र्मनोहत्य दृगंचलैः । ।
निपीयमानलावण्यः स स्वं प्रासादमासदत् ॥ ७२ ॥

अहितापकरस्फार-विक्रमाक्रांतभूतलः ।
अच्युतस्थितिरप्यासी न्न स कापि जनार्दनः ।। ७३ ॥