पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७६
[ सर्गः
श्रीहम्मीरमहाकाव्ये

चतसृष्वपि दिक्ष्वेवं स्वाज्ञां राज्ञां स मौलिषु ।
मौलिलीलायितां बिभ्रन् स्वपुरोपांतमासदत् ॥ ४८ ॥

अमान् पुरांतरे पौर---रागांभोधिर्नृपागमे ।
वेल्लद्रक्तध्वजव्याजात् दधाबुद्वेलतामिव ॥ ४९ ॥

द्वारि निर्यज्जनप्रौढ--द्युतिदिव्यांशुकच्छलात् ।
पुरमप्यहसत्स्फीत--प्रीतीवोपेयुषि प्रभौ ॥ ५० ॥

उदंचितकरौर्विप्रे र्द्धत्ताः शृण्वन्नथाशिषः ।
बंदिवृंदजयारावै र्मुखरीकृतदिङ्भुखः ॥ ५१ ॥

धर्मसिंहादिभिर्मुख्यै रभ्येत्य प्रणतक्रमः ।
पुरं प्राविशदुर्वीदुं रतुच्छोत्सवसच्छविः ॥ ५२ ॥

उत्तंभिताः प्रतिद्वारं पौरैरुत्सवबांछया ।
कलशा रेजिरे सद्म--श्रीणामुरासिजा इव ॥ ५३ ॥

स्फूर्जत्तूर्पावलीध्वानै राहूता इव सर्वतः ।
त्यक्तान्यकार्या नार्योथ द्रष्टुमेनं दधाविरे ॥ ५४ ॥

क्षिप्वैकं कुंडलं कर्णे करेऽन्या बिभ्रती परं ।
रेजे पुरः स्फुरच्चक्रा सेनेवानंगभूपतेः ॥ ५५ ॥

एकेनैव कटाक्षेण विश्वं जेतुमहं सहा ।
आख्यांतीवेत्पशोभिष्ट परैकांजितलोचना ॥ ५६ ॥

असमाप्ततयाऽन्यस्या वेणिः पंचांगुलीधृता ।
पद्मकोशविनिर्गच्छत्---भृंगश्रेणिभ्रमं दधौ ॥ ५७ ॥

दंतक्षतार्द्धा कस्याश्विद्दिद्युते वीटिका करे ।
भालेनास्याजिता कृष्णा कृशा लेखेव सीतगोः ॥ ५८ ॥

उपरुध्य करेणैव वॆगान्नीवीमसंयता ।
प्रस्थिताभात् परासादी वल्गुवल्गत्करो यथा ॥ ५९ ॥

प्रसाधिकाकरात्पादं रभसाक्षिप्य काचन ।
चचाललंक्तकांकानु--मिताधिस्पष्टभूतला ॥ ६० ॥