पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/११९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७५
हम्मीरदेवदिग्विजयवर्णनम्

तत्र श्रीवस्तुपालस्य कीर्तनं कलिकर्त्तनं ।
दृष्टासौ विस्मितो नैक-वेलं मौलिमकंपयत् ॥ ३५ ॥

प्रणम्य महतीभक्ति: सर्वदामर्बुदां ततः ।
आश्रमेऽरुंधतीजाने र्विशश्राम क्षणं नृपः ॥ ३६ ॥

मंदाकिन्यां विधायोच्चैः स्नपनं शमनं रुजां ।
अपूजयज्जगत्पूज्य मथासावचलेश्वरम ॥ ३७ ॥

साक्षाद्धनंजयस्येह धांरातर्षस्य धन्वितां ।
निरीक्ष्य नृपतिर्जज्ञे विस्मयॊत्तानलोचनः ॥ ३८ ॥

प्रचलद्वलपाथोधि--मैनाकिकृतवैरिणः।
अत्राभूतवर्वदो गर्वः सर्वदोस्यार्बुदेश्वरः ॥ ३९ ॥

ततोवतीर्य वर्यश्री र्निर्धनं वर्धनं पुरं ।
चंगामपि गलद्गंगां गां चक्रे चक्रेरिविक्रमः ॥ ४० ॥

अजयोपपदं मेरुं मध्ये कृत्य स कृत्यवित् ।
पुष्करं तीर्थमासाद्य दुष्करं पुण्यमर्जयत् ॥ ४१ ॥
 
आनर्च भूपस्तत्रादि--वराहाख्याधरं हरिं ।
चित्रं दशावतारोपि.न यो दाहात्मतां गतः ॥ ४२ ॥

प्रयाणपटहध्वान-प्रतिध्वनितकंदरान् ।
पश्यन्स्वकीर्तिगानैक--तानानिव धराधरान् ॥ ४३ ॥

ततः शाकंभरीद्वारि वारस्त्रीवारलोचनैः ।
अभून्निपीतलावण्य-सर्वस्वो वसुधेश्वरः ॥ ४४ ॥

अदसीयरिपुस्त्रैण-गलल्लोचनवारिभिः ।
तदादिलवणस्येह मन्ये खानिरजायत ॥ ४५ ॥

ध्वस्तराष्ट्रं महाराष्ट्रं खंडुिल्लं खंडितप्रभं ।
चंपां च विस्फुरत्कंपां भूपस्तदनु तेनिवान् ॥ ४६ ॥

ककरालं करालश्रि कृत्वाथास्मात्र तस्धुष ।
श्रीमॉस्त्रिभुवनाद्रींद्रो मिलद्दत्तमहोपदः॥ ४७ ॥