पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/११८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७४
[ सर्गः
श्रीहम्मीरमहाकाव्ये

धुन्वंतः कंधराकेशान् वाजिनः स्नातनिर्गताः ।
आसारं तेनिरे तीरे तटिंन्याः पटुकांतयः ॥ २२ ॥
 
उन्मज्जत्कुंभिकुंभा सा स्रवंती सैनिकाशयं ।
हरतिस्म चकोराक्षी यथा पीनोन्नमत्कुवा ॥ २३ ॥
  
नृपोपि निर्मितस्नानो हितदानैकतानधीः ।
तत्रानर्च महाकालं--कालं दुष्कर्मवैरिणां ॥ २४ ॥
 
प्रविश्य मध्ये मेध्यश्री-विशालां तां निभालयन् ।
नैकशो विक्रमादित्त्यं सस्मार स्मेरविक्रमः॥ २५ ॥
 
विनिवृत्तस्ततो विश्वां विश्वां स्वकरवर्त्तिनीं ।
सू०जन् शौर्यवतां धुर्य श्चित्रकूट मकुट्टयत् ॥ २६ ॥
 
ततः स्फुटं नटन्मेद--पाटपाटनपाटवे ।
प्राप्यार्बुदाद्रिं सांद्रश्री स्तत्रावासान्न्यवेशयत् ॥ २७ ॥
 
प्रतीभबुद्धया बिंबान् स्वान् स्फटिकीषु शिलास्विह ।
संपश्यतॊ ऽभवं स्तस्य सिंधुराः प्रधनोद्धुराः ।। २८ ।।
 
हरिन्मणिगणंस्यात्र पोल्लसंत्यो मरीचयः ।
नवदूर्वावणभ्रांति तद्धयानामजीजनन् ॥ २९ ॥
 
श्रमेण वर्मभिं: सैन्यै रधिशांखं निवेशितैः ।
रोज्ञिरे शैलराजस्य सुभटा इव शाखिनः ॥ ३० ॥

तत्र विश्रम्य विश्रम्य पादपानां तले तले ।
गीयमानानि भिल्लीभिः स्वयशांस्यशृणोन्नृपः ॥ ३१ ॥

घनधीध्याततन्नाग--प्रमोदिशिखिकूजितैः ।
जगाविवार्बुदो ऽमुष्य दिग्जथप्रभवं यशः ॥ ३२ ॥

कुंभिकुंभमदांभोभि र्द्विगुणीकृंतनिर्झरः ।
आरुह्य पृष्ठमस्याद्रे श्वारिमानमलोकत ॥ ३३ ॥

वसतौ विमलात्मायं विमलस्याऽर्षभप्रभुं ।
ननाम नोत्तमाना हि चित्ते स्वपरंकल्पना ॥ ३४ ॥