पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/११७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७३
हम्मीरदेवदिग्विजयवर्णनम्

प्रखरप्रस्फुरत्पक्षा आरूढपुरुषोत्तमाः ।
चेलुस्तार्क्ष्याः परोलक्षाः प्रत्यक्षास्तार्क्षका इव ॥ ९ ॥

उच्चैर्ध्वजालीबिभ्राणैः प्रशस्तस्पंदनैस्तथा ।
यथा तदंतर्विक्षिप्तै स्तिलैर्भेजे न भूतलं ॥ १० ॥

वियत्कुक्षिंभरिस्फार--हुंकारमुखराननाः ।
पत्तयो वल्गु वल्गंतो नृपचित्तममूमुदन् ॥ ११ ॥
 
वांत्याव्यतिकराक्रांत--पताकार्पितदृष्टयः ।
मिथो हहेति जल्पाका रेजिरे वैजयंतिकाः ॥ १२ ॥
 
पदप्रपातप्रोद्धूतै रभितेपि रजोव्रजैः ।
छायार्थमिव सैन्यस्य प्रतेने दिवि मंडपः ॥ १३ ॥
 
केचिद्रजानां केचिच्च पत्तीनां केपि वाजिनां ।
र५थानां केच नावोचन् सैन्ये तस्य प्रभूततां ॥ १४ ॥
 
परःसहस्रैर्गंधर्वैः परो लक्षैश्च पत्तिभिः ।
क्रमात्त्क्रामन्धरां धीरो प्रापद्भीमरसं पुरं ॥ १५ ॥
 
तत्र श्रिताभ्यमित्रत्वं गर्जन्नर्जुनभूपतिं ।
कुट्टयित्वासिदंडेन स्वनिदेशवशं व्यधात् ॥ १६ ॥

ततो मंडलकृत् दुर्गा त्करमादाय सत्वरं ।
यगौ धारां धरासारां वारांराशिर्महौजसां ॥ १७ ॥
 
परमारान्वयप्रौढो भोजो भोज इवांपरः ।
तत्रांभोजमिवानेन राज्ञा म्लानिमनीयत ॥ १८ ॥

ततोति बलभारेण कासारितमहीतलः ।
व्यधादवंतीं दंतीद्रं--मदाक्तप्रांतकाननां ॥ १९ ॥

क्षिप्रां विप्रांजलित्यक्तैः सिक्तवप्रां पयाकणैः ।
दृष्ट्वा तस्याऽभवन् सैन्याः सज्जा मज्जनहेतवे ॥ २० ॥
 
विमुक्तबंधनास्तत्र कृतमंज्जनकौतुकाः ।
नासन् रेवानदीसेवा---हेवाकिह्रुदया गजाः ॥ २१ ॥